SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ भवस्थितिः ] खोपक्ष प्रेमप्रभावृत्तिसुशोभिता भवस्थितिः । १५ बेईदियाइगाणं कमसो बारह समा अउणवण्णा। दिवसा त छम्मासा, तप्पज्जत्ताण एमेव ।।५।। (प्रे०) "इंदियाहगाणं" इत्यादि, द्वान्द्रियादिकानां' द्वीन्द्रिय आदी येषाम् , ते 'द्वीन्द्रियादिकाः. "शेष द्वा' ' (सि० ७।३।१७५) इत्यनेन वैकल्पिका कच्प्रत्ययः, तेषां द्वीन्द्रियादिकानां द्वीन्द्रियसामान्य- त्रीन्द्रियसामान्य-चतुरिन्द्रियसामान्यानामित्यर्थः क्रमशो द्वादश समाः' वर्षाणि, एकोनपश्चाशदिवसास्तथा षण्मासाः । द्वीन्द्रियौघस्योत्कृष्टा भवस्थिति दश वर्षाणि, त्रीन्द्रियौघस्यैकोनपञ्चाशदहोरात्राणि, चतुरिन्द्रियौषम्य च षण्मासा भवति । तथा चोक्तं श्रीप्रज्ञापनायां चतुर्थे स्थितिपदे'बेइंदियाणं भंते! केवयं काल ठिई पन्नता? गोयमा! जहानेणं प्रतो मुहुनं उकासेणं बारस संवच्छराइं ...... तेइं दियाणं भंते! केवरयं कालं ठिई पन्नत्ता? गोशमा! जहन्नेणं अतोमुहत्तं उककोमेणं पगुणवन्न राइंदियाइं ... चरिदियाणं भंते! केवयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नणं अंतोमुत्तं उक्कोसेणं छम्म मा" (सू ६७ भा. १, पत्र.१७२-२) इति । एवं जीवसमासाद्यन्य. बा-ऽपि । तथा च श्रीजीवसमासः "ब रस अउणप्पन छप्पिय वासाणि दिवसमामा य । बेइदियाइयाणं' (गा. २.८) इति । "एवं" एवंशब्दस्य साम्यार्थकत्वाद् द्वदाशवर्षे कोनपश्चाशदिवसषण्मासा यथासंख्यं 'तत्पर्याप्तानाम् तच्छब्दस्य पूर्वप्रकान्तपरामर्शकारित्वात् पर्याप्तानां द्वीन्द्रिय त्रीन्द्रियचतुरिन्द्रियाणां गुरुभवस्थितिज्ञे या । यदुक्तं श्रीपञ्चसंग्रहवत्तौ- "तथा पर्याप्तद्वीन्द्रियाणा मुत्कृष्टा भवस्थिति दश वर्षाणि पर्याप्तत्रीन्द्रियाणामेकोनपञ्चाशदिवसाः । पर्याप्रचतुरिन्द्रियाणां षण्मासाः ' (द्वा. २, गा. ३५ । भा. १,पत्र.७०.२) इति ।।५।।
SR No.022676
Book TitleBhavsthiti Part 02
Original Sutra AuthorN/A
AuthorVirshekharvijay
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1987
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy