________________
द्वारम् ] स्वोपज्ञ-हेमन्तप्रमागिसमलाकृतोत्तरपयडिसत्ता [ ७३ णरतिगदेवदुगविउव-सगुच्चगोआण थीअसते ... णो । व जिणाहारसगाणं, णियमा सेसपणतीसाए ॥७६४॥ मणुयाउस्सऽण्णुण्णं, मिच्छेणं सह सिआ जिणस्स सिआ। मणुयाउअसत्ताए, एवं णपुमे विण णपुमथी ॥७६५।। सोलसथीणद्धितिगाइअडकसायित्थिणपुमिगासंते गयवेए णियमेयर-पणवीसदरिसणसगसुराउणं ॥७६६(गीतिः) वा-ऽण्णाण दरिसणसगा-संते मोहाण खलु सठाणव्व । सेसाण सिआ णरतिग-उच्चाण पणिदिजाइव्व ॥७६७॥ सायव्य सुरदुगविउव-सगाण ओघव अस्थि सेसाणं । कोहाईसु पुमव्व उ, णवरि व पुमहस्सछक्काणं ॥७६८।। माणाईसु कमिगदुति-संजलणाण वि परं असत्ता सिं । (गीतिः) णरतिगसुरदुगविउवस-गुच्चासइ ण सगअडणवदसण्हं।।७६९।। चउकोहाईसु कमा, सगअट्ठणवदसमोहअस्संते । मोहाण सठाणव्व उ, सेसाणं णपुमपयडिव्व ७७०।। सोलसगथीणगिद्धिय --तिगाइमोहेगवीसिगासंते । (गीतिः) अकसाए णियमेयर-सुराउदरिसणसगाण वा-ऽण्णेसि ॥७७१॥ सेसाण अवेअन्य उ, अहखाए एवमेव सव्वेसिं । (गीतिः) गरतिगपणिदितसतिग--सुहगाइज्जजसउच्चवजाणं ।।७७२।। चउणाणोहीसु मण-व्व सजोग्गाण गवरं सठाणन्व । मोहाण . सजोग्गाणं, केवलजुगले अवेअव्व । ७७३॥