SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ DHANAPĀLA AS A PROSE WRITER 67 Jaladasamaya has been construed as a lover gone out to the distant lands (only to come back in the next session), the love lorn beloved Sarad presented herself as if to make a display of her own state bearing semblance of one of the ladies doomed to separation anguished by the going outdoor of their newly wedded lords with inordinate passions produced every day due to separations (The Autumn, too, having excessive heat getting augmented by her separation from the Season of rains).' "स्निग्धपत्रलतागुल्मगहनेष्वनेकतरुफलरसास्वादजनितनानाशकुनिकुलसौहित्येषु लौहित्योपकण्ठकाननेषु।" illustrates the groves ashore the Lauhitya (Brahmaputra) satiating the hunger of many groups of birds by a taste of the juice of the fruits of many trees impenetrable through bushes and creepers overgrown with unctuous sprouts. Strolling about in that forest situate to the Kāmarūpa (Prāgjyotişa) Harivāhana got the queer experience of listening to the horrifying exclamations such as “Here is this cluster of trees abounding in bears, here is a shore of the streams occupied by a herd of bisons, here is a hill cavern having squatted in its interior the bulky boars and here is a thicket of reed stalks having sarabhas prowling quietly within its centre. "3 क्षिप्रमेवान्तरिक्षमाच्छादयांचक्रुः अब्जिनीपलाशप्रकरनीलाः पयोमुचः। सततयामिनीजागरणजडतारकां प्रसादयितुमिवतदृष्टिमविरलोभिन्नमरकतश्यामशाद्वला बभूव भूतधात्री। प्रथम जलधारासारशिशिरास्तदङ्गतापमिव निर्वापयितुं निर्वातुमारभन्त संततामोदमकरन्दमांसला: कदम्बवाताः। मानसस्मरणसञ्जातरणरणकास्तदनुरागमाख्यातुमिव खेचरेन्द्रदुहितुरुत्तरां दिशमभिप्रतस्थिरे राजहंसाः । तद्विरहदाहविच्छेदाक्षमेण पत्रखण्डाडम्बरेण विहितापत्रपाणीव वर्षासलिलपूरितासु विलाससरसीषु निममज्जुरम्भोजिनीवनानि। घनधाराभिवृष्टमूर्तयस्तदर्तिदर्शनदुःखिता इव दूरविनतैः पल्लवेक्षणैरम्बुकणिकाश्रुविसरमजस्रमसृजन्नुपवनदुमाः। प्रकृतिकर्कशांस्तदङ्गसंस्पर्शयोग्यानिव कर्तुमात्मनः करानन्त:सलिलेषु जलमुचां कुक्षिषु निचिक्षेप चण्डभानुः। तस्मिन्नसकृदुत्सृष्टबाणविसरं निवारयितुमिव मकरकेतुमाबद्धकुसुमांजलिपुटान्यजायन्त केतकीकानाननि। विनोदयितुमिव तस्यारतिमनारतोदीरितमधुरकेकागीतिभिः समारभिम ताण्डवमुद्दण्डबर्हमण्डलैर्गृहशिखण्डिभिः।। एवं च विकसिताकुण्ठकलकण्ठचातककलकले कठोरदर्दुरारटितदारितश्रवसि विश्रुतापारवाहिनीपूरघूत्कारे घोरघनगर्जितारविजर्जरितरोदसि द्योतमानविद्युद्दामदारुणे विततवारिधाराधोरणिध्वस्तधीरकामुकमनसि सान्द्र कुटजदुमामोदमूच्छिता गच्छदुच्छन्नकल्पाध्वगकलापे समन्ताद्विजृम्भितेऽम्बुधरदुदिने विधुरीभूतमनसः कोशलाधिपसुतस्य। ............. ग्रीष्मकालादधिकदुःसहो बभूव वर्षासमयारम्भः। TM.Vol. III pp. 29-31. p. 29. LL. 3-11. p. 30. LL. 1-8. p. 31 LL. 9. 1. अथ प्रोषिते जलदसमये तद्वियोगादनुदिवसमाविर्भवत्प्रबलातपायामभिनवपतिप्रवासदुखि:तस्य विरहिणीजनस्य सदृशावस्थमात्मानमिव दर्शयितुमागतायां शरदि। Ibid. Vol. II p.32. LL. 1-2. 2. Ibid. Vol. III p. 35. LL. 2-3. ३. इयमृक्षसंकुला वृक्षसंहतिः, एष वनमहिषयूथाधिष्ठतो नधुपकण्ठः, इदमुदरदेशासीनमेदुरवराह-मद्रिगह्वरम्, असावन्तरनिभृतभ्रान्तशरभ: शरस्तम्बनिकुरम्बः। Ibid. Vol. III p. 37. LL. 2-3.
SR No.022659
Book TitleTilakamanjari
Original Sutra AuthorN/A
AuthorDhanpal, Sudarshankumar Sharma
PublisherParimal Publications
Publication Year2002
Total Pages504
LanguageEnglish, Sanskrit
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy