SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ TILAKAMAÑARI OF DHANAPĀLA ! Referring to the theme of Kādambarī of Bāņa illustrate the point that Dhanapāla was a close student of Bāņa Bhatta. The legends of Rāmāyaṇa' such as इतस्ततः सखीस्नेहदूराकृष्टमनसा त्रिजटयाविनोदितदयितविरहक्षाममैथिलीकेष. अनेकशः क्रीडानिमित्तमाग़तयाप्रधाननक्तंचरीमिः सह पादचारेण विचरन्त्या लतामन्दिरेषु मन्दोदर्या सविभ्रमावचितविकचमन्दारेषु निद्रानिषण्णकुम्भकर्णाभिनन्दितशिशिरहरिचन्दनवीथिषु, जानकीवैमुख्यदुःखक्षामदशकण्ठातिवाहितोत्कण्ठेषु तटवनेषु.... विचरन्, 'इह निझरेषु दृष्टलंकानिर्णीतदशकण्ठ कण्ठच्छेदनिर्वृतेन दशरथात्मजेन स्नात्वा जटायुषे निवर्तितः प्रथमो निवापांजलिः, इह प्रहर्षास्फोटनसंक्रान्तसरसगैरिकपंकपंचागलैर्दश्यमानमूर्तिमत्प्रतापानलशिखैरिव भुजशिखरैः खर्वयन्तस्त्रिकुटगिरिकुटानि घटितसमग्रसेतुबन्धा बन्धुरं ववल्गुरंगद पुरोगाः प्लवंगपतयः, इयमसमंजसाक्षिप्तलंकाप्राकारकांचनशिलाशबला शिविरसंनिवेशभूः सुग्रीवस्य; एषा परस्परविलक्ष लक्ष्यमाणराक्षसकपिकरंकावयवा रामरावणयोराजिभूमि:, इह सकलदिङ्मुखान्तरालव्यापिघोषस्य त्रिष्वपि भुवनेषु सर्पतः पौलस्त्ययशसो रथस्येव प्रवर्तकः प्रयत्नवद्भिः क्षपाचरैरनेकधाकृताध्यवसायेन प्रसह्य मारुतिना भुजबलेन भग्नोऽक्षः, इह कन्दरायामरातिदारितप्रधानवीरविद्राणविजयाध्ववसायेन सायंचरचक्रवर्तिना तैस्तैरसुकुमारैरूपक्रमैरकाल एव त्याजितो निद्रां महानिद्रायैसहोदरः, इह क्रमाक्रान्तसकलाम्वरेण साडम्बरमुदंचता ज्वलनजन्मना नीलेन धूमोत्पीलेनेव नयननलिनेषु विस्तारितः प्रहस्तप्रणयिनीनामश्रुधारासारः इदमुपान्तनिर्झरासन्नप्ररूढविरलविशल्यौषधि लवमवदारितोर:स्थलस्य शक्त्या समिति सुमित्रासुतस्य मूर्छानिपतनस्थानम्, अमी नेमिनिष्पिष्टकपिशिरः कपालकर्परशुक्तिकाशकलशारिताः शरविसरवर्षिणि रामभद्रे पुनरुक्तमुपसृता पसृतरावण रथस्य क्षयसमयशोषितमहानदीप्रवाहानुकारिणः (चक्रमार्गाः), इयं स्वामिभक्तेरग्रजशक्ते(श्च) जगति ज्ञापनाय विभीषणेन प्रतिष्ठापिता दूतापतच्छिन्न कुम्भकर्णोत्तमांगत्रासितस्य दाशरथेर्यथाप्रथममायत पदान्तराप्रतीपापसर्पण सरणिः, इह लतावेश्मन्यपनीत रक्षोगृहनिवास निर्वाद कलंकायाः जनकदुहितु-र्वेपमान स्वेदाई करकिसलयेन दाशरथिना कथञ्चिदुन्मोचितो हुताशन प्रवेशलग्नोधूमदण्ड इव धूम्र कुटिलायतशिखो वेणीबन्धः, इतो निवर्तितानुव्रजत्सुरव्रजेन निजगोत्रराजधानीमयोध्यां प्रति यियासुना दशास्यदमनेन सविलासमध्यासित महार्हमणि वातायन: कौतुकोत्ताननयनजानकीविलोकित-गतिरनुकूलपवनप्रसारितैः पताकबाहुभिः परिरब्धुमिव चिरोत्सृष्टदृष्टां कुबेरपुरीमम्बरपथेन प्रधावितः पुष्पकनामा विमानराज:-etc. along with सौमित्रिचरितमिव विस्तारितोर्मिलास्यशोभम्. (Vol. III 73-74). illustrate his expert knowledge of the Rāmāyaṇa of Vālmīki. तत्रैव क्षणे ज्वलन्तमन्तर्मदनानलं साक्षीकृत्य भूयो गृहीतपाणिस्तां चकितमृग शावलोचनामत्यन्तमनुरागान्धां योजनगन्धामिव पाराशरः प्रणयिनीमकृत.2 illustrates his expert knowledge of the Mahābhārata. 'विदितनिःशेषनीतिशास्त्रसंहतिः'3 illustrates the point that he knew almost all the schools of polity available, up to date. It included the Arthasastra of Kautilya as well. 1. TM: Vol. II pp. 288-291. 2. Ibid., Vol. II, p. 278. 3. Ibid., Vol. Ip.71.
SR No.022659
Book TitleTilakamanjari
Original Sutra AuthorN/A
AuthorDhanpal, Sudarshankumar Sharma
PublisherParimal Publications
Publication Year2002
Total Pages504
LanguageEnglish, Sanskrit
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy