SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 148 TILAKAMANJARI OF DHANAPĀLA along with "यस्य च प्रताप एव वसुधामसाधयत् परिकरः सैन्यनायकाः, महिमैव राजकम् अनामयत् नीति: प्रतिहाराः, सौभाग्यमेवान्तःपुरं ररक्ष स्थिति: स्थापत्याः आकार एव प्रभुतां शंशस परिच्छदः छत्रचामरग्राहाः। तेज एव दुष्टप्रसरं रुरोध, आजैवान्यायं न्यषेधयत्, रूपमेव मनस्विनी: प्रसादमनयत् धार्मिकतैव दुरितानि प्रतिचकार, प्रज्ञैव मन्त्रान निश्चिकाय।"' of Dhanapāla containing Parisaṁkhyā which in ārthi takes a cue from तस्य चाभवदद्भुताचाररूपा रूपसंपदिव विग्रहिणी, गृहिणीधर्मस्थितिरिव साक्षाक्रियमाणा, समरविजयलक्ष्मीरिव पुष्पधनुषः प्रतिनिधिरिव लक्ष्म्याः प्रतापपूर्त्तिरिव सौभाग्यस्य, समाप्तिभूमिरिव सौन्दर्यपरमाणूनाम् मनोरथसिद्धिरिव पातिव्रत्यस्य, प्रकषरेखेव स्त्रीवस्य, मूर्तिरिव दाक्षिण्यस्य, कीर्तिरिव चारित्रस्य, विजयपताकेव पंचशरस्य विजयानाम महिषी। which resembles. तस्य च राज्ञः सकलभुवनाभिनन्दितोदया द्वितीयाशशिकलेवाद्वितीया...... भाग्यसंपत्तिरिव सौभाग्यस्य पुण्यपरिणतिरिव लावण्यस्य, संकल्पसिद्धिरिव संकल्पयोने: सर्वकामावाप्तिरिव कमनीयतायाः, नि:स्यन्दधारेव शृंगारसुधा गारस्य, रंगशाला रागशैलूषस्य, ज्येष्ठवर्णिका रूपजातरूपस्य, अम्भोजिनीविभ्रमभ्रमराणाम्, शरत्कालागतिः केलिकलहंसानाम, वशीकरणविद्या मदनमहावार्तिकस्य, रससिद्धिवेदश्च धातुवादिकस्य समस्तान्त:पुरशिरोरत्नभूता मदिरावती नाम देव्यभवत्। कदाचित्प्रहतमृदुमृदंगः रंगमधिवसन्विलासिनीनामतिचतुरकरण बन्धबन्धुरमनंग तन्त्रशिक्षाविचक्षणविटविदूषक परिषदुपास्यं लास्यमवालोकिष्ठ। कदाचिदनुगतवीणावेणुरणितरमणीयां रमणीनां गीतमाकर्णयन गीतामाकर्णयम्कर्णपारणामकार्षीत्। कदाचिद्विकच कुसुमपरिमल तरल मधुकर कलरवमुखरितं लतामण्डपे विरचितनवकिसलयशयने कृशोदरीमरीरमत्। कदाचित् वनकरीविकरिणीसखः सह दीर्घदृशा विहरन्विहारदीर्घिकां बलवदास्फालनभयादिव समुतरतरंगलांच्छितघितमणि सोपानपथां परस्परलीलाप्रहारदोहलावचितनलिनशयनसमुड्डीनकलहंस धवलपक्षपटलमुहूर्तघटितवियद्वितानमतानीत्। कदाचिच्चन्द्रशालातलप्रसारितशयनमध्यं तनुमध्यया सहागिधिवसन्वसन्तयामि नीषु। निरन्तरमाविर्भवद्भिरमृतकरकिरणकन्दलैः कन्दर्पदन्तावल कर्ण तालावचूल चामरैर्नयतन चकोरयोरातिथेयीम नल्पामकल्पिष्ठ। exactly coincides with Dhanapāla's description of the sports of Meghavāhana such as कदाचिद्वदनमण्डनादिभिर्विडम्बनाप्रकारैरुपहसन् विदूषकानन्त:पुरिकाजनमहासयत्। कदाचित् स्वयमेव रागविशेषेषु संस्थाप्य समर्थितानि शृंगारप्रायरसानि स्वरचितसुभाषितानि स्वभावरक्तकण्ठया गाथकगोष्ठ्या पुनरुक्तमुपगीयमानान्यनुरागभावितमनाः शुश्राव It will take lot of space to draw out comparisons between the two in order to show that Vādībhasimha is indebted to Dhanapāla in many ways. In the construction of the plot as well there seems to be an apparent vision 1. GCMI pp. 31, 36-37. 2. TM. Vol. I pp. 81,82, 83.p.81. LL.3-4. p. 82. LL.3-6.p. 83. L.1. 3. GCM I, pp. 42-43. p. 42. LL.1-8. p. 43. L.1. 4. TM. Vol. I p. 75. LL.1-2., 4-6. 5. GCM. III. p. 153. LL.2-8.
SR No.022659
Book TitleTilakamanjari
Original Sutra AuthorN/A
AuthorDhanpal, Sudarshankumar Sharma
PublisherParimal Publications
Publication Year2002
Total Pages504
LanguageEnglish, Sanskrit
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy