SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ 146 TILAKAMAÑJARĪ OF DHANAPALA विगाह्यमानेन कुपितसुरपतिकरकल्पितकुलिशपतनभयमग्नमहामहीधरमुदधिमवधीरयातपरिखाचक्रेण । परिष्कृता.... उपवनैरुद्भासमाना.... विभ्रमदीर्घिकाभिदीधीकृतसौभाग्या कुलगिरिभिरिव गुरुभिः प्रासादैः प्रसाधिता..... वारवामनयनाभिर्विराजिता राजपुरी नाम राजधानी। bears resemblance with अस्ति रम्यतानिरस्तसमस्तसुरलोका, स्वपदापहारशंकितशतक्रतुप्रार्थितेन शततमक्रतुवाञ्छाविच्छेदार्थमिव पार्थिवानामिक्ष्वाकूणामुत्पादिता प्रजापतिना वृत्तोज्ज्वलवर्णशालिनी कर्णिकेवाम्भोरुहस्य मध्यभागमलंकृत्य स्थिता भारतवर्षस्य तुषारधवलभित्तिना विशालवप्रेण परिगता प्राकारेण, विपुलसोपानसुगमावतारवापीशतसमाकुला, मनोरथानामपि दुर्विलयेन प्लवमानकरिमकरकुम्भीरभीषणोर्मिणा जलप्रतिबिम्बितप्राकारच्छलेन जलराशिशंकया मैनाकमन्वेष्टुमन्त:प्रविष्टहिमवतेव महता खातवलयेन वेष्टिता........अमरकाननानुकारिभिरारामैः श्यामायमानपरिसरा .... चण्डांशुरथचक्रमार्गः पृथुलायतैविपणिपथैः प्रसाधिता..... य अद्भुताकारैरनेकभूमिका भ्राजिष्णुभिः सौधैः प्रवर्तिताविरतचन्द्रोदया.... पूर्वार्णववितीर्णैवृद्धकंचुकिभिरिव राजहंसैः. क्षणमप्यमुक्तपार्श्वया.. भागीरथीमुपस्थितया सरिता सरय्वाख्यया कृतपर्यन्तसरव्या,.... अलंकृता वधूभिः.. साक्षादिव कामसूत्रविद्याभिर्विलासिनीभिर्वितीर्णत्रिभुवनजिगीषु कुसुमसायकसाहायका,... निवासिलोकैः संकुला...... सर्वाश्चर्यनिधानमुत्तरकोशलेष्वयोध्येति यथार्थाभिधाना नगरी। ____ अस्ति खलु निखिलजलधिपरिक्षेपविलसदनेकद्वीपकमलकणिकारूपस्य जम्बूद्वीपस्य दक्षिणभाभाजि भारते खण्डे पुण्डरीकासनायाः क्रीडागृहमिव लक्ष्यमाणः वृत्तोज्ज्वलवर्णशालिनी कणिकेवाम्भोरुहस्य मध्यभागमलंकृतस्य स्थिता भारतवर्षस्य; उद्दण्डकमलविष्टरोपविष्टकादम्बकदम्बकैः उत्फुल्लकल्हारनि:ष्यन्दिमकरन्दमेदुरितपाथोभिः पवनोद्धृतकल्लोलपटलकवलितवियदवकाशैः पाथोराशि परिबुभूषणया सागरमहिषीमन्दाकिनी बन्दीकर्तुमन्तरिक्षमुत्पद्भिरिव प्रेक्ष्यमाणैः... जलाशयैः दर्शितानेकसागरमहिमा 6भागीरथीमुपस्थितया सरिता सररवाख्यया कृतपर्यन्तसख्या प्रत्यारोहप्तिततृणकरीरकवलनमुदितैः अवनिलविलुठितबालधिपल्लवैः अग्रचलितबलवदुक्षदर्शनभयधावदध्वगैर्गतिरभसरणितमणिकिंङ्किणीरवमुखरित भुवनविवरैः स्मरण पथविहरमाणतर्णकवमितदुग्धधाराधौतधरातलैः कठिनखुरपुटखननसमुत्पतदविरलपरागपटलच्छलेन गोशब्दसाम्यसमाविर्भूतस्नेहतया भूतधात्र्येव दीयमानानुयात्रैः स्वभावकुण्डलित शिखरभीषणविषाणव्याजेन दुष्टसत्वसमुत्सारणाय कार्मुकमिव कलयद्भिः प्रशस्तकर्मसाधनैः गोधनैः पवित्रीकृतसीमा हेमांगवनामा जनपदः प्रातरेव प्रचारनिर्गताभिस्तत्कलमधिगताधिकबलोपचयवृंहितेन स्वाभाविकभव्यतागुणेनद्विगुणाकृष्टलोकदृष्टिभिः पीनपरिमण्डलापीनभारविकटमन्थरगमनाभिरनणुमणिघण्टिकाघोषरमणीयमितस्ततो विचरन्तीभिः सततानुचरचाटुकारस्वैरसौरभेयाभिरचिरजातप्रसवाभिरद्यश्वीनाभिश्च गोभिरशून्यपर्यन्तैः तुहिनपातशीतहैयंगवीनवर्णतनुलतालावण्याभिः क्षीरधवलचलत्कटाक्षच्छटाप्रतिक्षणक्षालितादिङ्मुखाभिर्नवनीतपिण्डपाण्डुवलगत्कठिनपरिमण्डलस्तनकलशयुगलाभिर्गोरसश्रीभिरिव शरीरिणीभिः सविभ्रमैरंगवलनैः स्नेहनिर्भराणि दधीनि 1. GCM I pp. 15-24. 2. TM Vol. I pp. 43-55. 3. LL.2-3. GCM I p. 8. L. 3-4. 4. TM. Vol. I. p. 43. L. 2. 5. GCMi p.11. LL 2-6. 6. TM Vol. Ip. 43. L.3 7. GCM I p. 13. L.7. p. 14
SR No.022659
Book TitleTilakamanjari
Original Sutra AuthorN/A
AuthorDhanpal, Sudarshankumar Sharma
PublisherParimal Publications
Publication Year2002
Total Pages504
LanguageEnglish, Sanskrit
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy