SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ TILAKAMANJARI OF DHANAPALA the way hampering his progress just tries to indulge in the compunction of a folly he committed in the manner of a child who all of a sudden, on seeing an object of amazement rushes to snatch it but fails to do so and comes to levity as he does sometimes to snatch at the moon, an object of attraction to his eyes. Samaraketu, too, on hearing the noise of Orchestra from a-far made his resolve to pursue it and while doing so came face to face with insurmountable difficulties when come face to face with the sea fauna who tried to turn his vessel down into the deep waters. 122 “हन्त! कस्मान्मया मिथ्याकुतूहलतरलितेन सहसैव तूर्यरवमुपश्रुत्य धावता शिशुनेव लघुतां परमात्मा नीत:, किमियचन्तितात्माविनिपातदुःखेन शिखरिणेव कुलिशपात भीरुणा संचरदनेकदुष्टग्राहदुरवगाहो महासमुद्रकुक्षिरवगाढ़ः, किमनिवारितेन्द्रियवृत्तिना बालतपस्विनेव निष्फलोऽनुभूतः शीतवातादिजनितः कायक्लेशः, कुतो ममेदमनुपदिष्टमशिक्षितमनभ्यस्तमचिन्तितमेवाद्य चापलमाविर्भूतम्, अहो ! चंचलस्वभावता चित्तपरिणते:, अहो विकारबहुलता तारुण्यगते, अहो दुःखदायकत्वं सुखाभिलाषाणाम्, अहो व्यसनदानवैदग्ध्यमनधीनतायाः, अहो कार्यपरिणतिर्विचारविद्वेषो दर्पोट्रिकविलसितानाम्, अहो मतिविपर्ययप्रदानतात्पर्यं दैवप्रातिकूल्यस्य तस्य तादृशस्य तातप्रयत्नस्य तस्य विद्याभ्यासस्य, तस्य नीतिशास्त्रश्रवणस्य, तस्य हेयोपादेयतत्वपरिज्ञानस्य, तेषां वृद्धोपदेशानां तस्याः विदग्धजनसंगतेः तस्य च निसर्गसिद्धस्येन्द्रियवर्गसंयमस्य कीदृशो विपाकः संवृत्तः "" The passage has got good similes too. "सर्वथा पुण्यभाजो वयम् जातं जन्मसफलम्, उत्तिष्ठ तूर्णम्, अनुत्तिष्ठ साम्प्रतं कालोचितकृत्यम्, उपसृत्य पर्वतनितम्वादितः समाहार प्रत्यग्रविकसितानि संतानकप्रभृतीनि पुष्पपादपानां पादशौचाः प्रविश्य पश्यामः पूजयामश्च भगवन्तमन्तःप्रतिष्ठितमस्य देवतायतनस्य दैवम् " along with “व्रजामि वैताढ्यम् अनुसरन्नमुनैव गजगमनमार्गम्, अन्वेष्यामि तदुपान्तवर्तिषु ग्रामेषु नगरेषु आश्रमपदेषु काननेष्वपरेषु च संभाव्यमानतदवस्थितिषु रम्यस्थानेषु कुमारम्, अनुज्झिताभियोगस्य सततमन्विष्यतो भविष्यत्यवश्यं मम क्वापि तद्वृत्तान्तोपलब्धिः लब्धनिर्गमा निसर्गविमलाभ्यः कलाभ्यः प्रभेव मृगलांछनं छन्नमपि तमाविष्कारिष्यति विजृम्भमाणदिङ्मुखेषु सद्गुणख्यातिः।”” is a fine examples of short compounded and compoundless diction marked by steady glow of reflection in it. There is a simile in “प्रभेव मुगलांछनम्” ,,4 " मद्गुरुतरुचितमपि नमद्गुरुतरुचितम्"" “बकैरवभासितमपि नवकैरवभासितम्” 1. TM. Vol. II p. 311. LL. 2-9. 2. Ibid. Vol. II p. 324. LL. 4-7. 3. Ibid. Vol. III p. 58. LL. 6-7. 4. Ibid. Vol. III p. 74. LL. 3. LL. 3-4. 5. Ibid. Vol. III p. 74. LL. 3. LL. 3-4.
SR No.022659
Book TitleTilakamanjari
Original Sutra AuthorN/A
AuthorDhanpal, Sudarshankumar Sharma
PublisherParimal Publications
Publication Year2002
Total Pages504
LanguageEnglish, Sanskrit
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy