SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ गौरी त्वानञ्ज दृष्टीजितानखनवभू(१९२०)स्तद्विशेषात्तदित्थं शीर्षाणां सैव वन्ध्या मम नवति(९०)रभूल्लोचनानामशीतिः(८०)॥' मुञोऽथ द्विजकुलरस्तदनुजो न्यायाजडो नाहड श्चत्वारस्तनयासंततः समभवन्वेदा इव ब्रह्मणः ॥ २० ॥ कुमारपालस्य चु.लुक्यभर्तुरङ्गानि गङ्गासलिले निधाय । श्रीसर्वदेवेन गयाप्रमागविप्राः प्रदानेन कृताः कृतार्थाः ।। २९॥ स्थाने स्थाने तडागानि शिवपूजा दिने दिने । विप्रे विप्रे च सत्कारः श्लाघा यस्य गृहे गृहे ॥ ३० ॥ राही गृहीतोष्णकरे कुमारः कुमारपालस्य सुतेन राज्ञा । कृतोपरोधोऽपि परं पुरोधाः प्रत्यग्रहीत्तस्य न रत्नराशिम् ॥ ३१ ॥ यः शौचसंयमपटुः कटुकेश्वराख्यमाराध्य भूधरसुताघटितार्धदेहम् । तां दारुणामपि रणाङ्गणजातघातवातव्यथामजयपालनृपादपास्थत् ॥ ३२ ॥ विलोक्य दुष्कालवशेन लोकं कङ्कालशेषं सविशेषशू(शो)कः । श्रीमूलराजं दलितारिराजमचीकरत्तत्करमोचनं यः ॥ ३३ ॥ दुष्टारिकोटिकदनोत्कटराष्ट्रकूटकुल्येन शिल्पितरणाङ्गणकौङ्कणेन । सर्वप्रधानपुरुषाधिपतिः प्रतापमल्लेन भूपतिमतल्लिकया कृतो यः॥ ३४ ॥ सेनानीविदधे कुमार इति यः शङ्के चुलुक्येन्दुनो जित्वा सोऽथ जवादवार्यतरसः प्रत्यर्थिपृथ्वीपतीन् । इष्टां तद्विषयर्द्धिमाशिषमिव प्रादात्पुरोधाः स्वयं तस्मै याज्यमहीभुजे निजचमूवीरव्रजैरक्षतैः ॥ ३५ ॥ धाराधीशे विन्ध्यवर्मण्यवन्ध्यक्रोधाध्मातेऽप्याजिमुत्सृज्य याते। गोगस्थानं पत्तनं तस्य भङ्क्त्वा सौधस्थाने खानितो येन कूपः ॥ ३६॥ गृहीतं कुप्यता कुप्यं मालवेश्वरदेशतः ।। दत्तं पुनर्गयाश्राद्धे येनाकुप्यमकुप्यता ॥ ३७॥ जित्वा म्लेच्छपतेर्बलं तदतुलं राज्ञीसरःसंनिधौ । स्वःसिन्धोः सलिलैविधाय विधिवत्प्रीति पितणामपि । दानी मोक्षमनुक्षितक्षितितले कृत्वाब्दमब्दबजे राजार्थे रचयांचकार चतुरः स्वार्थे प्रजार्थ च यः ॥ ३८॥ यः कर्माणि च षड्गुणांश्च तनुते तद्भूर्भुवःस्वस्त्रयं कीर्तिर्यस्य च यश्च निर्मलरुचिर्नो जातुचिन्मुञ्चति । शास्त्राविष्कृतिरध्वरे च युधि च श्लाघ्योज्जिहीते(१) यतः सूत्रं यस्य हृदि स्फुरत्यविरतं ब्राह्मं च राज्यस्य च ॥ ३९ ॥ १. कुमारपालराज्यम्-वि० सं० ११९९-१२३०. २. अजयपालराज्यम्-वि० सं० १२३०.३३. ३. मूलराजराज्यम्-वि० सं० १२३३-३५.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy