SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३१६ काव्यमाला | ( युग्मम्) वीरजं चेति राजेन्द्र हत्वा नव सुतस्तव । भ्रातृपुत्रवधक्रोधी भीमोऽमृद्भाद्भव चमूः ॥ १९२॥ पाण्डवैः खण्ड्यमानानामिति भूप भवद्भुवाम् । कृपयेव पयोराशिं गतेऽर्केऽवहृतं नृपैः ॥ १९३ || (अष्टममहः ) आनाय्य कर्णो राज्ञाथ पृष्टः पार्थपराभवम् । ऊचेऽहं संहराम्येकः शत्रुं भीष्मोऽस्त्रमुज्झतु ॥ १९४ ॥ सारालंकार भाग्दीपैर्महीपैरिव भासुरः । गतोऽथ पार्श्व भीष्मस्य तेन राजेति पूजितः ॥ १९९ ॥ भीष्मं भूपो व्यधात्तात भग्नस्त्वद्वाहुनामुना । क्षत्रान्तकारी कृष्णस्यावतारो भृगुनन्दनः ॥ १९६॥ इति शक्तोऽपि यद्येतान्क्षत्रियान्कृष्णरक्षितान् । न हंसि कृपया भीतान्हन्तु कर्णस्तदाज्ञया ॥ १९७ ॥ इत्युक्ते भूभुजा भीष्मः कोपाद्भूर्ति जयज्जगौ । केन जेयोऽर्जुनः किंतु दृश्या मन्मार्गणाः प्रगे ॥ १९८ ॥ इति प्रीते गते राज्ञि प्रातः शान्तनवो व्यधात् । प्राग्व्यूहं सर्वतोभद्रं प्रतिव्यूहं च सौकृतिः ॥ १९९ ॥ सेनासंपातखाताया रणोत्थरुधिरच्छलात् । रेजिरे रत्नगर्भाया गर्भरत्नद्युतिस्तदा ॥ २०० ॥ सौभद्राम्बुदनाराचधाराचक्रप्रपञ्चतः । ययौ दिशि दिशि त्रस्तं धार्तराष्ट्रबलं ततः ॥ २०१ ॥ तमभ्यधावत्क्रोधेन धुर्यो दुर्योधनेरितः । क्ष्वेडयैव क्षिपन्प्राणान्भूपालानामलम्बुषः ॥ २०२ ॥ द्रौपदेयैर्मदा टोपज्वलितैः स्खलितः क्षणम् । सोऽभिमन्युरथं निन्ये शल्यैः शल्यकतुल्यताम् ॥ २०३ ॥ प्ररूढशरशैलाग्रशृङ्गतां काष्णिमार्गणैः । नीयमानो भयात्तेने सोऽथ मायां तमोमयीम् ॥ २०४ ॥ १. 'चमूम् ' ग. २. 'राजाति' ख. ३. 'द्राग्व्यूह' ख ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy