SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ मतदाता परितः मिर्ध्वसु कुताsपि जघान । भीष्मपर्व-१सर्गः] . बालभारतम् । - २९७ मत्तदन्तिपृतनासु पयोदश्रेणिकासु हिमकान्तिरिवैकः। .. प्राक्प्रविश्य परितः स्फुरिताङ्गः कौमुदीमिव यशांसि वितेने ॥ १२ ॥ भूतले निरवकाशतयाश्वश्रेणिमूर्ध्वसु कृतक्रमचारः । उत्पतन्नरिबलेषु बलीयान्सादिनः सपदि कोऽपि जघान ॥ ६३ ॥ खैरमप्रहतसारथिरथ्याः क्षत्रधर्ममधुरेण परेण । चक्रिरे रिपुचमूषु रणप्राक्सज्जिता इव रथा रथिहीनाः ॥ ६४ ॥ धैर्यधन्यतममर्जितवत्योर्ध्यातमेकसुभटं सुरवध्वोः । हेलया बत बिभेद विवादं तद्वधूः शिखिपथेन गताग्रे ॥ ६५ ॥ कापि चित्तदयितेऽप्युत मौलौ नृत्यति स्मृतमृतिम॑गनेत्रा । तूंणपाणिधृतकुण्डलताला तद्वरामरवधूर्विरसाभूत् ॥ ६६ ॥ कोऽपि तत्क्षणमैदक्षिणपक्षस्वर्गभीरुरपि वीक्ष्य निजस्त्रीम् । स्पर्शनव्यसनिनीं वकबन्धे संगमं स्पृहयति स्म भटात्मा ॥ १७ ॥ एनमेनमथवा वृणवानि स्वर्वधूरिति विचारपरका । वञ्चितानि जहृदैव पराभिर्द्रावृता यदधिकाधिकवीराः ॥ १८ ॥ भीरवोऽपि समसंगतभीरुबीडया व्यधुरभीरुवदेके । युद्धमुद्धतकृपाणनिपातक्रीडया मृदितपूर्वकलङ्काः ॥ ६९॥ लोहमुद्गर इवाङ्गचतुर्दिक्खड्गवेगचलनास्फुटमूर्तिः । कोऽपि निष्फलपरास्त्रनिपातोऽत्रासयद्रिपुकुलानि कुलीनः ॥ ७० ॥ कर्णतालयुगवीजितमूर्तिर्दानलुम्यदलिगीतचरित्रः। कोऽपि भर्तुरनृणो गुरुनिद्रस्खापमाप रदिनो रदतल्पे ॥ ७१ ॥ एकतः परिकिरन्युधि बाणान्भानुमानिव करानभिमन्युः । निर्बिभेद परतामसमुच्चैराततान च महान्ति महांसि ॥ ७२ ॥ एष विश्वमहितां जयलक्ष्मीमुद्धरत्नहितसैन्यमदैन्यम् । मन्दराद्रिरिव वार्धिममन्दादम्बरं द्रुतमलोडयदेकः ॥ ७३ ॥ विस्फुरन्तमिति तं प्रतिकोपादाग्बृहद्वलकृपौ नृपविप्रौ। पेततुः कुरुचमूचपलाक्षीलोचने इव तदा रथिराजौ ॥ ७४ ॥ १. 'गदाने' ख. २. 'तूर्य' क. ३. सदक्षिण' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy