________________
६ भीष्मपर्व-१सर्गः) बालभारतम् ।
वल्लभास्मि तव चेत्करिकुम्भान्मत्कुचोन्नतिरिपून्परिमिद्य ।। यच्छ मे' मणिगणानिति कान्तातर्जितो युधि ययौ द्रुतमेकः॥ १२ ॥ कम्पितः पतसि पादयुगे मे' नेत्रकोणनिहतोऽपि भयार्तः । युध्यसे किमिषुभिः प्रिय भीरु भावुकामिति हसंश्चलितोऽन्यः ॥ १३॥ . कामयुद्धरसरागवशात्मा कोऽपि दोलितमना रुचिमाजम् । कम्पिनीमहह पाणिगृहीतां प्रेयसीमसिलतां च ददर्श ॥ १४ ॥ मा कृथा युधि वृथात्मकलङ्क मां निधाय हृदये हृदयेश । साहसिन्निह परत्र च यन्मे त्वं गतिः प्रियमुवाच परैवम् ॥ १५ ॥ स्पर्धया लसदसिश्चलवेणिः कुम्भिकुम्भसुभगासुकुचश्रीः । हृत्परस्य सदिषुः सकटाक्षा लोलयत्परचमूश्च वधूश्च ॥ १६ ॥ अस्मि वीरतनया वरवीरप्रेयसी च कुरु वीरसवित्रीम् । अद्य हृद्य समरैरिति माता कंचिदाह तिलकाक्षतपूर्वम् ॥ १७ ॥ पत्युरेव पुरतः सुतमेका माह साहसनिधेः समरोत्कम् । विक्रमं युधि तथा विदधीथा नो यथा भवति वत्स विकल्पः ॥ १८ ॥ उत्सुकास्मि तव संमुखपश्चाद्धातपङ्क्तिममृतेश्च विषैश्च । अर्जितैर्निजसतीव्रतशक्त्या सेक्तुमित्यवददङ्गजमन्या ॥ १९ ॥ आशिषं च तिलकं च जनन्या मन्यते स्म कवचाधिकमन्यः । येन संयति स एव भटानां विक्रमैः कवचतां प्रतिपेदे ॥ २० ॥ कोऽपि पाणितकाष्ठकृपाणो बालकोऽप्यनुनयञ्जनकं स्वम् । हन्मि वीरतनयानिति जल्पन्भक्तिशक्तिभिरधारि जनन्या ॥ २१ ॥ जीवतां युधि यशांसि मृतानां यद्यशांसि च सुरप्रमदाश्च । सत्यमित्यशकुनान्यपि वीरा मेनिरे सुशकुनानि चलन्तः ॥ २२ ॥ वज्रशूचिमुखयोस्तटिनीभूशकभूघटितयोः सुभटैस्तैः । व्यूहयोरथ रथद्विपवाजिस्थास्नुभिश्च पदिकैश्च 'विलेसे ॥ २३ ॥
१. 'मौक्तिकगणा' ख. २. 'कुम्भिकुम्भयोरिव सुभगा सुष्ठ कुचश्रीर्यस्याः' इति विगृह्यपूर्वपदत्वाभावमुत्तरपदपरत्वाभावं वा प्रकल्प्य पुंवद्भावाभावः समर्थनीयः. ३ 'वरवी. रसवित्री' ख; 'कुरुवीरसवित्री' ग. ४. 'निधिः' ख. ५. 'युधि वेदैः' ख. ६. 'सरन्' ख; 'पतन्' ग. ७. 'वैरिकटका' ख. ८. 'विरेजे' ख.