SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ५ उद्योगपर्व - १ सर्गः ] बालभारतम् । ततो विचिन्त्य पार्थानां धर्म संग्रामधाम च । आर्तोऽम्बिकासुतस्तत्त्वविदुरं विदुरं जगौ ॥ १२३ ॥ यो नयी स जयीत्यत्र धर्मसूनुरुदाहृतिः । व्यावृत्त्युदाहृतिः किं तु भविष्यति सुतो मम ॥ १२४ ॥ किं करोमि क्व गच्छामि वत्सो मे दुर्नयाश्रयः । इदं तु व्यसनं कुल्यमाकुल्यकृत मेन्मनः ॥ १२९ ॥ इति व्यथावशीभूतं भूपं बोधयितुं सुधीः । गिरास्यं विदुरो निन्ये दैशमामृत ( ? ) कुण्डताम् ॥ १२६ ॥ मा विषादविषान्मोहं व्रज धैर्य भज प्रभो । ते हि धीरा धरायां ये व्यसनेभ्यो न बिभ्यति ॥ १२७ ॥ सत्त्ववन्तो हि नात्मानं हापयन्ति विपद्गतम् । उगीवा इव धावन्ति पक्षच्छेदेऽपि वाजिनः ॥ १२८ ॥ ज्ञानीव तेजस्तपसोर्यस्तुल्यः संपदापदोः । तमर्दयतु कामानां मुग्धा धीः कर्मणामपि ॥ १२९ ॥ यः संपदापदोर्भेदं न वेद स्वान्ययोरिव । स सेव्यः स महातीर्थं स स्तुत्यः स तपःशुचिः ॥ १३० ॥ प्रीयतां व्यथ्यतां वा स्वैः संपदात्क्रमैः स किम् । पश्यत्यात्मानमिव यः संपदापन्मयं जगत् ॥ १३१ ॥ ते शूरा व्यसने दूरादायान्ति सति विद्विषि । हसन्तो हर्षसंलीनाः संमुखीना भवन्ति ये ॥ १३२ ॥ अये त एव विद्वांसो ये हर्षाद्वैतवादिनः । व्यसनेन विजीयन्ते न दुःखाद्वैतवादिना ॥ १३३ ॥ स धीमान्स विविक्तात्मा प्राक्पुण्यायव्ययोद्यताम् । संपदं विपदं वेर्त्तिं विपदं संपदं च यः ॥ १३४ ॥ २६१ १. 'कुल्यं व्याकुल्य' ग. २. 'मात्मनः' ग. ३. ' दृशाममृत' ग. ४. 'पत्कणैः' ख; ग. ५. 'अप्येत' ग. ६. 'चेति' ख. 'मत्कणैः '
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy