SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ३वनपर्व-२सर्गः] बालभारतम् । १८९ जानन्तु मुग्धहृदया इति किं नु वेद्मि ताहक्तपोधनतपःप्रभवं प्रभावम् ॥ १७ ॥ बहुकासारः सारः सारस्वतवारिभिर्महानेषः । निजकान्तारं तारं तारं वहति व्रज मरुताम् ॥ १८ ॥ उत्तीर्य तूर्णतरमङ्कतटात्तटिन्यः __ पेतुः सुता इव गिरेरिह पादपीठे । तल्लब्धरत्नचयभूषणभारभाजो गच्छन्ति विस्तृतरसादपि तं पयोधिम् ॥ १९ ॥ विश्वकशत्रुशरणागतमन्धकारं संरक्ष्य भानुमति वीक्षणभाजि शैलः । भ्रान्त्वा दिनं गतवतीह गुहागृहान्त. राकृष्य मुञ्चति निशि ज्वलितौषधीकः ॥ २० ॥ भात्येष मेरुरुचिरोऽपि नमेरुशोभी कृत्स्नामिलामपि वहन्नेनिलाभिरामः । सव्यालबालमपि चन्दनपादपानां नव्यालवालमभितो वहते समूहम् ॥ २१ ॥ वैनस्यान्तर्लसत्पत्ररतिभूतरुचारुणः । सुरौघः स्त्रीसखो रत्नैरतिभूतरुचारुणः ॥ २२ ॥ वन्येभप्रकरकराग्रभग्नवंश प्राग्भारप्रभवनवीनमौक्तिकोऽयम् । कान्तारप्रसवपरागपिङ्गमूर्ति नक्षत्रावलिवृतमेरुवद्विभाति ॥ २३ ॥ भित्त्वा भित्त्वा कुवलयदलश्यामभासः सशब्दा नब्दानस्मिन्गुरुतरशिलासङ्गसंपीडिताङ्गः । १. नमेरुभिक्षः. २. अनिलेन वायुना. ३. नव्यमालवालम्, इति विरोधपरिहारः; नन्समासेन विरोधः. ४. 'खेलत्यन्तर्वनस्यास्मिन्' ख-ग.५. 'श्रीसखो' ग; 'श्रीमुखो' ख. ६. 'स्तस्मिंस्तस्मिन्' ख. ७. 'तरु' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy