SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १६८ इति सुतमतिविप्लवेन जानन्नपि कुलवीरविनाशमभ्युपेतम् । नृपतिरपि तथेत्युवाच कस्य भ्रमयति पुत्रकदाग्रहो न चित्तम्॥ १०६ ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डित श्रीमदमरचन्द्रविरचिते बालभारतनाम्नि महाकाव्ये वीराङ्के सभापर्वणि कौरवामर्षो नाम चतुर्थः सर्गः । काव्यमाला | पञ्चमः सर्गः । शितिद्युतिः सत्यवतीतनूजः पुनातु सूर्येन्दुविलोचनो वः । बभौ महाभारतशब्द नाम्ना गुणेन संक्षिप्तमिवाम्बरं यः ॥ १ ॥ अथो पृथास्नुस भाविभूतिस्पर्धासमुत्पादितपातकेन । च्युता सुधर्मेव दिवः पृथिव्यां शुभा सभाकारि सुयोधनेन ॥ २ ॥ धुनी तनूजे मयि च स्थितेऽन्तवानयः स्यादिति संप्रबोध्य । दुरोदरार्थी विदुरो निषेधन्नृपेण पार्थानयने नियुक्तः ॥ ३ ॥ हरित्व पीतमरुत्पथेन रथेन धीमान्व्यथमानचेताः । तत्खाण्डवप्रस्थपुरं सहस्तिपुराज्जवेनोपपुरादिवाप ॥ ४ ॥ कृत्वा सुहृद्दयूतकृते कुरूणां प्रभुः सभामाह्वयते द्रुतं त्वाम् । इत्युक्तवन्तं विदुरं प्रपूज्य हसन्निवाचष्ट तपस्तनूजः ॥ ५ ॥ वशंवदद्यूतगुणेन वेद्मि छलेन सातन्यत सौबलेन । युद्धैरजय्योSपि तथापि जेयो यथा रिपुः स्यादिति साधु तद्धीः ॥ ६ ॥ जयाजयाख्याजुषि संयतीव द्यूतेऽपि हृतो न निवर्तते यः । सक्षत्र गोत्रैकपतिस्ततोऽहमेष्यामि तस्यां पुरि यद्भविष्यः ॥ ७ ॥ इत्येव निश्चित्य सहानुयातैः कृष्णापुरोगैरनुजैश्चतुर्भिः ।रथस्थितो हस्तिपुरं प्रतस्थे श्रीहानये भानुरिवापराब्धिम् ॥ ८ ॥ पितामहद्रोणविचित्रवीर्यपुत्रादिपूजाकृतकृत्यमेतम् । दुर्योधनः पूजयति स्म वाहमेधक्रतोर्वाहमिवावनीशम् ॥ ९ ॥ अथापरेद्युर्धृतराष्ट्रभीष्ममुख्यैर्वृतायामभितः सभायाम् । दुर्योधनो धर्मसुतेन सारै रन्तुं शकुन्यन्तरितः प्रवृत्तः ॥ १० ॥ १ 'छद्वैतदातन्यत' क- ग. २. 'हि तथापि ' क; 'हि यथा तथापि' ग. ३. 'मेव' ख. ४. 'र्धृताया' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy