________________
२सभापर्व-४सर्गः] बालभारतम् ।
न स कोऽप्यस्ति भूभर्ता यस्तस्मै न बलिं ददौ ॥ ६८ ॥ अदृष्टपूर्वानज्ञातनानो विस्मयदानपि । वैरिणो हि तदागृह्णन्पदार्थान्सपरिच्छदः ॥ ६९ ॥ देशारण्यनदीशैलसिन्धुमध्यादिसंभवैः । वस्तुभिः पूरिता सा भूर्जम्बूद्वीपं श्रियाहसत् ॥ ७० ॥ पार्थस्तदभिषेकार्थ मुनयोऽम्बरचारिणः । आहरन्सर्वतीर्थेभ्यस्तदानीं नारदादयः ॥ ७१ ॥ भूपतेरभिषेकार्थ तस्योपस्करढौककाः । महामहीभुजोऽप्यासन्भुजिष्या इव संसदि ॥ ७२ ॥ बाहिकेन्द्राहृतैर्वाहैः काम्बोजोऽयोजयद्रथम् । सुनीथोऽसज्जयत्केतुं वसुदानो महागजम् ॥ ७३ ॥ मागधेन्द्रः स्त्रगुष्णीषे एकलव्य उपानहौ । काश्योऽस्त्रं कवचं पाण्ड्यश्चेकितानोऽधितेषुधिम् ॥ ७४ ॥ शल्येन धारितस्यासेर्धाराद्वितयबिम्बितः । त्रिमूर्तिरिव रेजेऽसौ त्रिवेदीवेदिनोऽचितुम् ॥ १५ ॥ वृत्तैस्तस्य स्वकुल्यस्य निष्कलङ्क इवेक्षितुम् । सात्यकिस्फारितच्छत्रमूर्त्या तत्राययौ विधुः ॥ ७६ ॥ रेजतुश्चामरे तस्य भीमफाल्गुनचालिते । कटाक्षौ निकटप्राप्तयज्ञदानश्रियोरिव ॥ ७७ ॥ वेदोक्त्या राजचिद्वेषु सजितेष्विति पार्थिवैः । अभ्यषिञ्चस्तपःसूनुं धौम्यव्यासादयो द्विजाः ॥ ७८ ॥ अकल्पयत्पुरा कल्पे यं शक्राय प्रजापतिः । तं ददौ वारुणं शकं तदास्सै कलशोदेधिः ॥ ७९ ॥ एनमादाय दायादः किरीटिसुखदुःखयोः।
अभिषेकं व्यधात्तस्य तीर्थाम्भोभिः स्वयं हरिः ॥ ८ ॥ १. 'भूमि' क. २. 'काय' क-ग. ३. 'हृतं' क-ग. ४. 'सात्यकिं स्फुरित' ख. ५. 'द्भवः' ख. 'दुग्धाब्धिः ' इति क-पुस्तकटिप्पणी. ६. 'किरीटी' ख.