SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ रामायणम् । अथ साकेत नगरोंद्याने जितजिनेश्वरः। .. भगवान् समवासाषीत्सेव्यमानः मुरासुरैः ॥३६॥ वास वादिषु देवेषु सगरादिषु राजसु । आसीनेषु यथा स्थानं विदधौ देशनां विभुः ॥४०॥ तदा च वैताब्यगिरौ पर्णमेघ सहख हक् ।। स्मरन पिटबधं क्रहोऽवधीताचवोरगम् ॥४१॥ पर्णमेघात्मजस्तस्मान्नष्टोऽघ धनवाहनः । तवा जगाम समव सरण शरणेष्वया ॥४२॥ सनिः प्रदक्षिणीकृत्य भगवन्तं प्रणम्य च । उपपादमुपाविच द्रुपक्षमिवाध्वगः ॥४३॥ तस्यानुपदमेवाघ सहसाक्षदुदायधः । श्रागात्म मवसरणेऽपश्यच्च धनवाहनम् ॥४४॥ प्रशान्तकापस्त्यता स्वीःप्रभावात्परमेशि तुः । नत्वा प्रदक्षिणापूर्व यथा स्थातुमुपाविशत् ॥४५॥ सदरश्च क्रमदथ पप्रच्छपरमेश्वरम्। . किं वैरकारणं खामिन् पर्णमेघमुनेत्रयोः ॥४६॥ आचख्यौ भगवानेव मादित्याते पुरे पुरा। अभवनावनोनामद्रव्यकोटीश्वरो वणिक् ॥४७॥ वसूनाईरिदासस्य साययित्वा खिलं धनम् । देशान्तरं वणिज्यायै जगाम श्रेष्टिभावनः ॥४८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy