SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ रामायणम् । कोयं महाकाल इति दृष्टो दशमुखेन तु । उवाच नारदोबास्ति चारणाय गलं पुरम ॥५५॥ राजा तनायोघ नेाऽभहितिर्नाना च तत् प्रिया । तयोश्च मुलसानाम दुहिता रूपशालिनी ॥५६॥ पित्रा स्वयम्बरे तस्या आडताः ममुपाययुः। सर्वपि पार्थिवा स्तेषु पार्थिवः सगरोऽधिकः ॥५॥ मगरस्याज्ञया हास्थामन्दोदर्यभिधानतः । अयोधननपावासे जगाम प्रतिवासरम् ॥५८॥ एकदा च गृहोद्यानक दलोसदने विशहितिः । समं सुलसया मन्दोदर्यापि चाययौ ॥६॥ लतान्तरलिनीवाथ श्रोतुकामा तयोर्वचः । तस्थौ मन्दोदरीप्रोच दितिश्च सुलसामिति ॥६॥ वत्से मे मनःशल्य मस्तितेऽस्मिन् खयम्बरे। त्वदधीनस्तदुद्धारस्तत्सम्यक् श्टणु मलतः ॥६१॥ ऋषभस्वामिनाऽमता मुमौ वंशधरौ सुरौ । भरतेो वाज्जवलिश्च सर्यसोमो ययोः सुतौ ६२॥ सेामवंशे ममनाता टणविन्दरजायत । सर्यवंभे ते पितासावयोधन महीपतिः ॥६॥ अयोधनवसा सत्य यशानाम महीपतेः । टणविन्दारभूगा- मधुपिङ्गस्तयोः मुतः ॥ ६॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy