SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ रामायणम् । अजव्याख्यानत्तान्तं स्वपुत्रस्य पणञ्च तम् । त्वं प्रमाणं कृतचासोत्याख्यायार्पयतेस्मसा ॥३५॥ कुर्वाणो रक्षणं चातुरजान्मेषानुदीरयः प्राणैरप्युपकुर्वन्ति महान्तः किं पुनर्गिरा ॥३६॥ अवोचत वर्मातर्मिध्यावच मि बचः कथम । प्राणात्ययेपि शंसन्ति नासत्यं सत्यभाषिणः ॥३७॥ अन्य दप्यभिधातव्यं नासत्यं पापभीरुणा । गुरुवागन्यथाकारि कटसाक्षे च का कथा ॥३८॥ वहूतं गुरोः सनु यदा सत्यव्रताग्रहम् । तया सरोषमित्युक्तस्तद्दचोमस्त पार्थिवः ॥३६॥ ततः प्रमुदिता क्षीरकदम्बगृहिणी ययौ। अयात पर्वतोहं च वसुराजस्य पर्षदि ॥४०॥ सभायाममिलन सभ्या माध्यस्थ गुणशालिनः । वादिनोसदसहादक्षीरनीरसितच्छदाः ॥४१॥ चाकाशस्फटिकशिला वेदिसिंहासनं वसुः । सभापतिरलंचक्र नभस्तलमिवोडुपः ॥४२॥ ततः पर्वतकोहश्च व्याख्यापई निज निजम् । आशं सेव नरेन्द्राय सत्यं वहीति भाषिणौ ॥४४॥ विप्ररथोचैः स विवादस्त्वयि तिष्ठते । प्रमाणमनयोः साक्षी त्वं रोदस्योरिवाऽर्य मा ॥४४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy