SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ... रामायणम । ततस्तै स्ताद्यमानेन मया प्राप्तोसि नश्यता । नदोपूरामिभूतेनान्तरीपमिव रावणः ॥७॥ निरागसे। वध्यमाना स्तत्तैर्नृपशुभिः पशुन । नायव वात एवाहं पुनस्त्वदवलेोक नात ॥७६॥ ततो विमानादुत्तीर्य दशास्य स्तदिद्रिक्षया । आनर्च भूभुमा तेन पाद्यसिंहासनादिना ॥७७॥ ऋडो मरुत्तभूपालं जगावं दशाननः । अरे किमेषः क्रियते नरकाभिमुखैमखः ॥७८॥ धर्म:प्रोक्तोह्यहिंसात: सर्वस्त्रि जगद्धितः । पशुहिंसात्मकाद्यज्ञात्म कथं नामजायताम् ॥७६॥ लोकहयारिन्तद्यनं माकार्षीश्चेत्करिष्यसि । महप्ताविहते वासः परब नरके पुनः ॥८॥ विसस मखं सद्यो मरत्तन पतिस्ततः । अलवया रावणाज्ञा हि विश्व स्यापि भयङ्करा ॥८॥ अमीपशुवधात्मानः कुतः संयतिरेऽध्वराः । इति टष्टा दगास्येन निजगादेति नारदः ॥८॥ अस्ति चदिक्षु विख्यातानाम्ना शुक्तिमतीपुरी। शुक्तिमत्याख्यया नद्या ममसख्येव शोभिता ॥८३॥ गतेष्वनेक मपेषु सुव्रतान्मनिसुव्रतान् । अभिचन्द्रोऽभवत्तस्यां राजा राज्यमतांवरः ॥८४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy