SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ३४ रामायणम् । रावणः क्रीडयान्येद्युर्ययौ मेघरव ं गिरिम् । उत्पक्षमिव पार्श्वबलम्बिभिर्मेघमण्डलैः ॥८५॥ सरस्य पश्यन्महांती स्तत्र खेचरकन्यकाः । षट्सहखान् सेाऽश्वर स इव क्षीरसरखति ॥ ८६ ॥ यद्मिन्य इव मार्त्तण्डं स्मेरलोचनमङ्कजाः । नाथीयन्त्यः स्वानुरागा समीक्षां चक्रिरेऽथताः ॥८७॥ सद्योप्यपास्यमन्दाख्य ममन्दस्सरपीडिता । भर्त्तानस्त्वम्भवैवन्ताः प्रार्थयां चक्रिरे खयम् ॥८८॥ तत्त्र पद्मावतीसर्व श्रीसुरसुन्दरोद्भवा । मनावेगाबुधसुता चान्याशौ कलताभिधा ॥८६॥ अन्याविद्युत्प्रभानाम सुता कनकसंध्ययोः । एवमन्या अपि जगत्प्रख्यातान्वयसम्भवाः ॥६०॥ ताः सरागाः सरागेण दशग्रीवेन कन्यकाः । गान्धर्बेन विवाहेन सर्वा अप्युपये मिरे ॥ १॥ तत्सौ विदा स्तत्पिणा मिदमेत्य व्यजिज्ञपन् । hrप्येष कन्यामाकीः परिणीयाद्य गच्छति ॥६२॥ समं तत्पितृभिर्विद्याधरैरमरसुन्दरः । क्रुद्दोन्वधावद्रभसाजिघांसु र्दशकन्धरः ॥१३॥ नवोढ़ा स्ता दशग्रीवमचः प्रकृतिकातराः । त्वरितं प्रेरय खामिन्विमानं माविलम्ब यः ॥६४॥ ७
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy