________________
रामायणम्। विरुई तहलं भूरि श्रुत्वायातं पुरोबहिः । उभौ विसिभियाते च सिभि याते च राघवौ ॥१७॥ अथेत्यमचे सौमित्रिः परे केऽमी पतङ्गवत् । मकामाः समापेतु रार्य्य विक्रमपावकम् ॥१८॥ इत्युक्त्वा सह रामेण सुग्रीवादिभिरातः । यद्धे चचाल सौमित्रि रमित्रध्वान्तभास्करः ॥६॥ - इतश्च नारदाच्छ्रुत्वा तद्भामण्डलभूपतिः । पुण्डरीकपुरे सीता मुपेयाय ससंधमः ॥१०॥ तस्याख्य द्रुदती सीता रामो मां भातरत्यज्यत् । मत्तत्रागमसहिष्ण च त्वद्यामेयौ युधे गतौ ॥१॥ भामण्डलोप्युवाचैवं त्वत्तयागं रभसा वशात । चक्रे रामो हितीयन्तु माकार्षीत्तुत्रत्रयोर्वधम्॥२॥ आत्मजौ तावजानानां नयावन्ति राघवः । उत्तिष्ठ ताबङ्गच्छाव स्तत्रावामविलम्बितम् ॥३॥ इत्युक्त्वा जानकीमात्मविमानमधिरोप्य च । . लवणांकुशयोः स्कन्धावारे भामण्डलो ययौ॥४॥ तौ नमश्चक्रतुः सीतां कुमारौ लवणांकुशौ। मातुलोयमिति सीता ख्यातं भामण्डलं तथा ॥५॥ स तौ शिरसि चम्बित्वा खोत्मङ्गमधिरोप्य च । हर्षरोमाञ्चितवपुरित्यचे गगदाक्षरम् ॥६॥