SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ रामायणम् । शिनीमुखानग्निमुखानणवावर्त्तधन्वच । लक्ष्मणोपि ददौ तस्मायाशंसन विजयं परम् ॥६६॥ ततः प्रतस्थे शत्रुघ्नः प्रयाणैश्च निरन्तरैः । ययावुपमधूजन्नमवात्मीच्च नदीतटे ॥५॥ तत्रादौ प्रेषिताचारा स्तस्याख्य न्ने त्य यन्मधुः । गतः कुवेरोद्यानेस्ति मथुरापूर्वदिक स्थिते ॥८॥ पक्ष्या जयन्तया साई स तत्र क्रीडापरोऽधुना । अस्त्रागारे च तच्छुलं कालेोऽयं तस्य योधने ॥६॥ ततश्छलज्ञः शत्रुघ्नः प्राविशन्मथुरां निशि। प्रविशन्तं मधुस्त न रुरोध च बलैः खयम् ॥७॥ जघान समरे चादौ लवणं मधुनन्दनम् । रामायणरणारम्भ खरं नारायणो यथा ॥७१॥ मधुः सुतवधक्रुडो धावित्वा स्फालयन् धनुः । युयुधे च दाशरथिना रथिना रथिनाम्बरः ॥७२॥ अन्योन्यमस्वैरस्त्राणि च्छिन्दानौ तावुभावपि । शस्त्रास्त्र प्रचक्राते चिरं देवासुराविव ॥७३॥ धनुः समुद्रावर्तच्चाग्निमुखांश्च शिलीमुखान् । सौमित्रिदत्तानस्मार्षीत्तू- दशरथात्मजः ॥७॥ तत्स्मृतोपनतं धन्वाऽधिज्यीकत्याग्नि पत्रिभिः । तै जघान मधु वीरः शार्दूलमिव लुब्धकः ॥७॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy