SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ रामायखम् । ३११ उपरोधेन तासाच ययौ सान्तःपुरोपि च । क्रीडासरसि चिक्रीड विरतोपि मुहूर्तकम् ॥६॥ जलानिर्गत्य भरतस्तीरे स्थादाजहंसवत् । सम्भमुन्मला मुवनालङ्कार स्तन प्राययौ ॥७॥ मदान्धोप्यमदः सोमत सद्यो भरतदशनात् । तदर्शनेन भरतोष्यवाप परमो मुदम् ॥८॥ संभमाद्रामसौमि वी तस्योपद्रवकारिणः । करिणो बन्धनायाशु ससामन्तावुपेयतुः ॥६॥ रामानया तिपकैः स स्तम् इत्वनीयत । आगतौ च मुनी देश भूषणः कुलभूषणः ॥१०॥ उद्याने समवस्ती वन्दितुं तो महामुनो। प्रययः सम सौमिविमरताः सपरिच्छदाः ॥११॥ वन्दित्वा तौ च पप्रच्छ रामो मत्तः करी कथम्। अमदोऽजनि भुवनालङ्कारे मरते क्षणात् ॥१२॥ अथाख्यत् केवली देशमषणों नाभिसूनुना। समं सहस्त्रा श्वारो राजन्या: प्रात्रजपुरा ॥२३॥ ते तु खामिन्यनाहारे कृतमौने विहारिणि । निर्विन्ता नतिरे सर्व तापसा वनवासिनः ॥१४॥ प्रह्लादन सुप्रभराट् तनयो तेषु तापसौ। चिरं चन्द्रोदय सूरोदयाख्यौ नेमतर्मवम् ॥१५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy