________________
२६२
रामायणम् । विशल्या प्राग्भव तपस्तेजः सोढ मनीश्वरी। एषा यास्यामि मां मुञ्च प्रेष्यमावादनागसम् ॥६५॥ इत्युक्तो मुक्तवान् शक्ति मारुति स्तां महाभुजः । मुक्तमात्रा च सा शक्तिलज्जितेव तिरोदधे ॥६॥ विशिल्यापि हि सौमित्रि मयः पयर्श पाणिना। विलिलेप च गोशीर्ष चन्दनेन शनैः शनैः ॥६॥ रूढवणोऽथ सौमिनः द्राक् प्रमुप्त इवोत्थितः । . सखजे रामभद्रेण वर्षताऽश्रजलं मुदा ॥६॥ स विशल्या वृत्तान्तं राम स्तस्मै शशंस च । तत्मानपयसा चाशु खान्नरांश्चाभ्यषेचयत् ॥६६॥ कन्यासहस्रसहितां विशल्या रामशासनात । नदानीमेव सौमित्रि रुपयेमे यथाविधि ॥३०॥ सौमित्रिजीवनाहाहोत्साहजन्मा महोत्सवः । विद्याधरन मैं चक्र जगदाश्चर्यकारणम् ॥१॥ सौमित्रिर्जीवित इति चरै नक्तंचराधिपः । विज्ञाय मन्त्रयाञ्चक्र समं मन्त्रवरैरिति ॥२॥ . अभवन्मम भावोयं सौमित्रिः शक्तिताड़ितः।
प्रातरिष्यति ततो रामोपि स्नेहपीडितः ॥३॥ यास्यन्ति कपयो नंष्टा तेच महन्ध सूनवः । कुम्भकर्णेन्द्रजिन्मख्याः खयमेष्यन्ति मामिह ॥४॥