SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ रामायणम् । विमानैः स्यन्दनैरश्चैर्गज्जेरन्यैश्च वाहनैः। खेजग्मुः खेचराः खामिका-मिद्यावहंयवः ॥५॥ उपर्युदन्वतो गच्छन् ससैन्योराघवः क्षणात् । वेलन्धरपुरं प्राप वेलन्धरमहीधरे ॥६॥ समुद्रसेतू राजानौ समुद्राविध दुईरौ। तव रामाग्रसैन्येनारेभाते योजनायतौ ॥७॥ नलः समुद्र सेतुं च नीलोऽबनान्महाभुजः । तौतुराममनैषीच्च मनीषी स्वामिकर्मणि ॥८॥ काटकुस्थः स्थापयामास तथैव पुनरेव तौ । रिपावपि पराभते महान्तोहि कृपालवः ॥६॥ समुद्रोपि हि रूपाभिरामा रामानुजन्मने । रामा मतल्लिकास्तिखः प्रददौ निजकन्य काः ॥१०॥ उषित्वा तां निशां सेतु समुद्रानुगतः प्रगे। क्षणादासादयामास सुवेलाट्रिं रघहरुः ॥११॥ सुवेलं नाम राजानं जित्वा तत्रापि दुर्जयम्।। उवासैकां निशा रामः प्रात यश्चचाल च ॥१२॥ उपलङ्कमयोऽहंसदीपे हंसरथं नृपम् । जित्वा तस्थौ कतावासस्तव रघुपुङ्गवः ॥१३॥ आसन्नस् च कात्कुस्थे मीनस्थित इवाजे । लङ्का क्षोभमपेयाय विष्वकालयशङ्किनी ॥१४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy