________________
रामायणम् । सुग्रीवापि खय गच्छन् कम्बद्वीपमुपाययौ। तञ्च रत्नजटीदृष्टा दूरादेवचिन्तयत ॥६६॥ संस्मत्य किं ममाग स्तत्प्रेष्यय दशमौलिना । महधाय महावाजः सुग्रीवो वानरेश्वरः ॥१७॥ हता विद्या दशास्येन पुरा तावन्म होजसा। इदानीमेष में प्राणान् हरिष्यति हरीश्वरः ॥१८॥ इति चिन्तापरं तन्द्राक् सुग्रीवोगावाच च । नाभ्युदस्था:कथंमांत्वं व्योमयानेऽलसोऽसि किम्॥६॥ सोऽभ्यधाच्च दशायेन विद्या मे सर्वतेो हृता। जानकी हरत स्तस्य युद्धोयं समुपस्थितः ॥२०॥ ततश्च रामपादान्ते स नीतः कपि केतुना । तेन विज्ञापितः सीतोदन्तमेवं व्यजिज्ञपत् ॥१॥ देव देवी नसंमेन सती सीता दुरात्मना । हृता लङ्कापुरीशन विद्या च मम कुश्यतः ॥२॥ हा राम वत्स सौमित वातर्भामण्डलेति च । देव्यां रुदत्या सीतायामकुप्यं दशमौलये ॥३॥ सीतोदन्तेन तेनाऽथ मुदितो रघुपुङ्गवः । सुरसङ्गीतपुरेशं तं रत्नजटिनमानिषत् ॥४॥ भयोरपि च पप्रच्छ मीतोदन्तं रघूहहः । मयोऽपि सोप्याख्यात्तन्मनसः प्रीतिहेतवे ॥५॥