SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ रामायणम् ' सम्प्राप्त यौवनायाम्मै विद्याविनयशीलता । ददौ राज्य' सहस्रारः स्वयं धर्भरताभवत् ॥ ७६ ॥ सर्वान् ससाधयामास विद्याधरन रेश्वरान् । इ न्द्र मन्यश्च समभूदिन्द्रदाहद जन्मतः ॥८०॥ दिक्पालां चतुरश्चक्र समानी कान्यनीकपात् । तिस्रः परिषदेो वज्त्रमस्त्रमै रावणं द्विपम् ॥८१॥ रम्भादिका वारबधूर्मन्त्रिणञ्च वृहस्पतिम् । नैगमेषिसमाख्यञ्च पत्न्यनीकस्य नायकम् ॥८२॥ युग्मं एवं विद्याधरैरिन्द्रपरिवाराभिधाध रैः । इन्द्रोहमेवेतिधिया सोऽखण्डं राजामन्वसात् ॥८३॥ माकरध्वजिरादित्यकीर्त्तिकुक्षिसमुद्भवः । तत्राभूत्सोमदिक्पालः प्राच्यां जयोतिःपुरेश्वरः ॥८४॥ वरुणामेघरथयोः पुत्रः पश्चिमदिक्पतिः । बंभूत्रवरुणो विद्याधरो मेघपुरेश्वरः ॥ ८६॥ तनयः सूरकनकावल्योरुत्तरदिपतिः । कुवेर इति विख्याता भक्काञ्च न पुरेश्वरः ॥८६॥ कालाग्नि श्री प्रभानु किष्किन्ध नगराधिपः । अभदप्राच्यां दिक्पालो यम इत्यभिधानतः ॥८७॥ विद्याधरेन्द्रमिन्द्रतमिन्द्रोह मितिमानिनम् । गन्धेभोऽन्यमिभमिव नसे हेमालिभूपतिः ॥ ८८ ॥ १६
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy