SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ रामायणम् । ततो वानरसैन्यानि सदैन्यानि दिशोदिश । पवनास्फालिताम्भोद पटलानीवद्रुवुः ॥५६॥ सान्तःपुरपरीवारौ लङ्काकिष्किन्धनायकौ । पाताललङ्का यय तुः क्वाप्यपायोपसप्यर्णम् ॥६॥ निहत्य सतहन्तारमाराधरमिवहिपः । प्रशान्त केापः सममुद्रथन पुरपार्थिवः ॥६१॥ मुदितोबैरिनिीतान्निर्यातं नामखेचरम्। सराजस्थापनाचार्योलङ्काराज्ये न्यवेशयत ॥१२॥ ततो नित्यवैतान्य स्खपुरे रथनूपुरे। अमरेन्द्रोऽमरावत्यामिवागादशनि पः ॥५३॥ . अन्येद्यर्जातसम्बे गेोऽशनिवेगनमः स्वयम् । सहस्त्रारेसुते राज्यं न्यस्य दीक्षामुपाददौ ॥४॥ पुयीं पाताललङ्कायां सुके शस्थापि सूनवः । इन्द्राण्यामभवन्मालीसुमाली माल्यवानिति ॥६५॥ शोमालायां च किष्किन्धे द्वौ बभवतु रात्मजौ । नाम्नादित्य रजाक्षारुन रजाति महाभुजौ ॥६६॥ अपरेद्यश्च किष्किन्धिः सुमेरोशाश्वताहताम् । यानां कृत्वा निवृत्तः सन्न पश्यन् मधु पर्वतम् ॥६॥ किष्किन्धेविष्वगुद्याने तन मेराविवापरे। मनोरमे मनोरन्त विश यामाधिकाधिकम् ॥६॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy