SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ २०२ रामायणम । सोऽपि देवस्तयोसेनः प्रसरं साढ़म क्षमः । निजं स्थानं ययौ साध्वो स्तयोश्चाननि केवलम् ॥६॥ देव केवलज्ञानमहिमा विदधे तयोः । नत्वा रामश्च पप्रच्छोपसर्गविधिकारणम् ॥७॥ तवाख्यादेको महर्षिराख्यया कुलमषणः । अासीन्न गर्यो पद्मिन्यां राजा विजयपतः ॥७॥ तस्याऽस्ट तस्वराक्षोऽभद दूतो दूतस्य तस्य च । भार्योपयोगात्तत्पुलावुदितो मुदितोऽपि च ॥७२॥ वयस्य स्तस्य दूतस्य वसुमति इति हिजः । उपयोगा तदा सिक्ता जिघांसदम्तस्वरम् ॥७३॥ नपादेशाहिदेशायाऽन्य दागादम्म तस्वरः । सह गच्छन् वमुभूतिर्मागे तञ्चावधीच्छलात ॥७४॥ वसुभतिः पुरीमेत्य जनायैवमवोचत । कुतोपि कार्यादम्टतखरेणाहं निवर्तितः ॥७॥ शशंस चोपयो गाया: सनौ सम्भोगविघ्नकत । मया व्यापादितो मार्ग छलं लक्षाऽस्तस्वरः ॥७६॥ साप्यचे साधु कार्की स्त्वं जहि पुनाविमावपि । श्रस्त निन्माधि कमिति सोपि तत्पत्य पद्यत ॥७॥ दैवाच्छ्रुत्वा च तं मन्त्र व सुभूति सधर्मिणी। ईयमाख्यच्च तत्तून्वोमुदितस्यादितस्य च ॥८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy