SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १६६ रामायणम् । अतिवोे जितः स्त्रीभिरिति तस्यायशस्कृते । ससैन्यस्य करिष्यामि स्त्रीरूप कामिकं तब ॥६॥ स्त्रीराज्यमिव तत्सैन्यं स्त्रीरूपमभवत्क्षणात् । स्त्रीरूपौ रामसौमित्रो चाभूतां सुन्दराकृती ॥ १० ॥ महीधरेण स्वं सैन्यं तत्र साहाय्य हेतवे । प्रैषीदमिति राम स्तं द्वास्येनाज्ञापयन्नृपम् ॥११॥ अतिवीर्य्याप्युवाचैवं खयं नागान्महीधरः । कृतं तदस्य सैन्येन मुमूर्षो र्ब मानिनः ॥ १२ ॥ जेष्याम्ये कोपि भरतं साहाय्य किं ममापि हि । निर्वास्यतां द्रुतमिदं तत्सैन्यमयशस्करम् ॥१३॥ अथान्यः कश्चिदप्यूचे खयमागान्न केवलम् । सप्रत्युवाचोपहासाय स्त्रीसैन्यं प्राहिणोदिह ॥ १४ ॥ तच्छ्रुत्वा सुमहाक्रोघं नन्द्यावर्त्तेश्वरोऽकरोत् । स्त्रीरूपधारिणतेच रामाद्या द्वारमाययुः ॥ १५ ॥ आदिचदतिवीर्य्यपि दासीवदिमिका: स्त्रियः । गाढ़' गृहीत्वा ग्रीवासुं निर्वास्यन्तां पुरादहिः ॥ १६ ॥ समन्तात्तस्य सामन्ता उत्थाय सपदातयः । स्त्रीसैन्यं तदुपद्रोतुं प्रावर्त्तन्त महामुनाः ॥१७॥ रामभद्रो मुजस्तम्भेनेभस्तंभमथोञ्चकैः । समुत्पाद्यायुधीकृत्य तान् समन्तादपातयत ॥ १८ ॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy