SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ : १७८ रामायणम् । तदाकर्ण्य तवाख्यातुं त्यक्त कण्हलचौरिकः । त्वां साधम्किवात्सल्यादिह त्वरितमागमम् ॥२६॥ वनकर्ण स्तदाकण्यं पुरीकण टणाधिकम् । सद्यश्काराऽपश्यच्च परचक्ररजाम्बरे ॥३०॥ क्षपाच रुरुधे सिंहोदरेण वप्रवलै लैः । तद्दशाङ्गपुरं विष्वक् चन्द नगुरिवाहिमिः ॥३१॥ सिंहदरोऽथ दूतेन ववकणं मदोऽवदत। प्रणाममायया मायिन् वञ्चितोस्मि त्वया चिरम॥३२॥ विना तेनाङ्गलीयेन मामाऽगत्य नमस्करु । अन्यथा सकटुम्बस्त्वं यमवेश्माच यास्यसि ॥३३॥ प्रत्यचे वनकर्णाऽपि मम ह्यऽयमभिग्रहः । विनार्हन्तं विना साधु प्रणमाम्य परं नहि ॥३४॥ न पौरुषाभिमानोऽत्र किन्त धर्माभिमानिता। नमस्कारं विना सबै ममादत्व यथारूचिम् ॥३५॥ धर्मदारं देहि मह्य यथाधर्माय कुत्रचित् ।। अहमन्यत्र गच्छामि धर्म एवास्त मे धनम् ॥३६॥ इत्य ते वन कर्णेन नहि तत्प्रत्यपादि सः। जातु धर्ममधर्म वा गणयन्ति न मानिनः ॥३७॥ पुरं सवज्ञकर्ण तद्ध्वा सिंहोदरो वहिः । स्थितोस्ति मुष्लन देशञ्च तग यादयमुहसः ॥३८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy