SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ रामायणम् । तखामतामुभौ पुत्त्रौ पृथ्वोदेव्याश्च कुक्षिजा। एकानन्तरथो नाम्ना तथा दशरथोऽपरः ॥१२॥ इतोऽनरण्यस्य सुहृत्महस्रकिरणो न पः । रावणेन जितो युड़े वैराग्यागतमाददे ॥१३॥ तत्सख्यादनरण्योपि श्रियं न्यस्य लघौ सुते । मास जातेऽनन्तरथ सहितो बतमाददे ॥१४॥ अनरण्योऽगमन मोक्षमथानन्तरथ। मुनिः । तप्यमानस्तपस्तीनं विजहार वसुन्धराम ॥१५॥ राज्यरक्षीरकंठोपि राजा दशरथोप्यथ । वयसा विक्रमेणेव वृद्धिमासादयत्क्रमात ॥१६॥ राजा राजसु सेाऽराजतहिजराज इवोडषु । ग्रहेषिव ग्रहराजः मुमेकः पर्वतेषिव ॥१७॥ तब स्वामिनि लोकस्य परचक्रादि सम्भवः । अदृष्टपूर्व एवासीत् खपुष्पवदुपद्रवः ॥१८॥ सविताभरणोदीने यथेच्छं दददथिनाम् । कल्य[मेग्यो मद्याङ्गादिभ्य एकादशो भवत् ॥१६॥ निजवंशक्रमायातं तत्माम्बाज्यमिवानघम् । सन्दधाबाईतं धर्म सर्वदाप्य प्रमहरः ॥२०॥ दभास्थलपुरेशख सुकाश लमहीपतेः । कन्यां पवित्रामम्मतप्रभाकुक्षिसंमुद्भवाम् ॥२१॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy