SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रौशान्तिनाथचरित्रे इतोऽग्वग्रौवभूपेनाखबिन्दुर्दृष्टप्रत्ययः । पृष्टो नैमित्तिको मृत्युर्मम भावो कुतो 'न्विति ॥ २८ ॥ सोऽवदच्चण्ड वेगं ते यो दूतं धर्षयिष्यति। शालिक्षेत्रापकर्तारं हनिष्थति हरिं च यः ॥ ३० ॥ स ते हन्तेति श्रुत्वा तं सत्कृत्य व्यसृजनृपः । पुत्रौ प्रजापतेः क्रूराविति लोकादिवेद च ॥ ३१ ॥ तेनाथ प्रेषितो राज्ञा ययौ दूतोऽस्वलहतिः । प्रजापतिद्वपास्थाने भवत्प्रेक्षणनिर्भरे ॥ ३२ ॥ सद्य: प्रेक्षणरङ्गस्य भङ्गं दृष्ट्वा कुमारको। त्रिपृष्ठाचलनामानौ तस्मै चुकुपतुर्भृशम् ॥ ३३ ॥ दूतः सत्कृत्य राज्ञाऽसौ विसृष्टश्चलितश्च सः । त्रिपृष्ठाचलयोरग्रे कथितस्तत्पदातिभिः ॥ ३४ ॥ ताभ्यां गत्वा मुष्टिपार्णिप्रहारेण निपीडितः । तद्रङ्गभङ्गाविनयं स्मरयभ्यां मुहुर्मुहुः ॥ ३५ ॥ श्रुत्वा प्रजापती राजा सुतयोस्तविचेष्टितम् । तंदूतं क्षमयामास सञ्चक्रे च विशेषतः ॥ ३६ ॥ तहतधर्षणं चारमुखेनाखनृपोऽशृणोत् । पश्चात् स च ण्ड वेगोऽपि तत्समीपमुपागतः ॥ ३७॥ जातोदन्तं नृपं ज्ञात्वा सोऽथ तस्मै यथातथम् । आख्याय पुनरप्यूचे देवेदं बालचेष्टितम् ॥ ३८ ॥ (१) च नरात ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy