SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २६६ श्रीशान्तिनाथचरित्रे विप्रोऽवोचदहो ! रम्यं चरित्रं देहिनामिह । क्रूरा अपि कृतज्ञत्वं दधत्यन्ये कृतघ्नताम् ॥ ८३ ॥ दधात्वसौ भूतधात्री दावेव पुरुषौ सदा । उपकारे मतिर्यस्य यश्च नोपकृतं हरेत् ॥ ८४ ॥ ततश्च विस्मयाद्राज्ञा पृष्टः कथयति स्म सः । A समारभ्य प्रवासादि बन्धनान्तां निजां कथाम् ॥ ८५ ॥ पुनः स्माह महाराज ! सुखदुःखकतौ कृतौ । ध्रुवं कृतान्त एवैकः सर्वेषामिह देहिनाम् ॥ ८६॥ तत्कथाश्रवणाद् गाढं तुष्टेनाथ महीभुजा । शिवस्वामी कृतः स्वामी विषयस्य गरीयसः ॥ ८७ ॥ शिवस्वाम्यपि देशे वे कृतज्ञैकशिरोमणिः । प्रावर्तयन्त्रागपूजाविधाने नागपञ्चमीम् ॥ ८८ ॥ कथयित्वा कथामेतां पुनर्व्याघ्रोऽब्रवीदिदम् । हरिप्रिये ! यथा तेन सरलेन द्विजन्मना ॥ ६६ ॥ कलादाद्दिपदः प्राप्ता निषादोऽयं तथैव हि । विधाता ते महानर्थं तन्मुञ्चैनं ममाशनम् ॥ २०० ॥ (युग्मम्) एवमुक्ताऽपि नामुञ्चत् साधुप्रकृतिवानरो । यावत्तावत् स आसोनो व्याघ्रस्तस्य तरोरधः ॥ १ ॥ इति व्यचिन्तयदड़ो ! तिरश्चामपि चेतसि । मैत्रयादि दृश्यते बुद्धिर्दुर्लभा या तु योगिनाम् ॥ २ ॥ प्रबुद्धस्याथ दुष्टस्य निषादस्य दुरात्मनः । अस्वपद् वानरी साऽपि निवेश्या निजं शिरः || ३ ||
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy