SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रस्तावः । ततः प्रोको नरेन्द्रेण त्वया स्थेयं ममौकसि । सुरसुन्दरराजस्य मम गैहस्य नान्तरम् ॥ ३८ ॥ राजढौकितगेहे सा तस्थौ सबलवाहना । पत्तीवेत्यादिशत् स्वादु नीरस्थानं निरीक्ष्यताम् ॥ ४० ॥ पूर्वस्यां दिशि ते तत्तु ज्ञात्वा तस्यै न्यवेदयन् । तन्मार्गे कारितावासे ऽवात्मोत् साऽथ नृपाजया ॥ ४१ ॥ गच्छतो नौरपानार्थमन्यदाऽश्वानिरीक्ष्य तान् । सा दध्यौ मम तातस्य सत्का एते तुरङ्गमाः ॥ ४२ ॥ तेषामनुपदं प्रेष्य पुन त्यान् विवेद सा। भर्तुंगुहाभिधानादिसर्वशुहिं मनस्विनी ॥ ४३ ॥ कलाभ्यासपरं तं च जात्वा त्रैलोक्यसुन्दरी। . उवाच सिंहमेते हि कथं ग्राह्यास्तुरङ्गमाः ॥ ४४ ॥ सिंहोऽवादीत्त्वयाऽऽदिष्टोपायेनैव ततश्च सा । सच्छात्रं तं कलाचार्य भोजनाय न्यमन्त्रयत् ॥ ४५ ॥ भोजनार्थमुपाध्याये तत्रायाते ददर्श सा। छात्रमध्ये स्वभर्तारं हृदयानन्ददायिनम् ॥ ४६ ॥ तस्मा आसनमात्मीयं स्थालं चादापयत्तदा । प्रकारयविशेषेण गौरवं भोजनादिषु ॥ ४७ ॥ (१) च भलाद।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy