SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः । २४१ वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोया'नामन्तरं महदन्तरम् ॥ ४८ ॥ अथाऽङ्गरक्षकत्वे तं निवेश्य निशि भूपतिः । ... सुष्वाप शयने तस्मिन् रोहकोऽपि महामति: . ४८ ॥ यामिन्याः प्रथमे यामे जातनिद्राचयोऽथ सः । विबोध्य रोहकं स्माऽऽह सुप्तो जागर्ति वा भवान् ? ॥ ५० ॥ सोऽवदद् नैव सुप्तोऽस्मि देव ! चिन्तां करोम्यहम् । अविकालिण्डिकाः को नु करोत्येवंविधा इति ? ॥ ५१ ॥ भूपपृष्टेन तेनैव कृतस्तनिर्णयो यथा । . . वातप्राबल्वतस्तासां जायन्ते तास्तथाविधाः ॥ ५२ ॥ हितीयप्रहरेऽप्येवं पृष्टो राज्ञा जजल्प सः । यथा पिप्पलपर्णानामादिरन्तोऽथवा गुरुः ॥ ५३ ॥ तेनैव निर्णयश्चक्र हावयेतो समाविति । हतीयप्रहर खाडिहलादेहस्य चिन्तनम् ॥ ५४ ॥ निर्णीतमिति तेनैव समत्वं देहपुच्छयोः । .. यावती खेतता तावत् कृष्णत्वमपि तत्तनौ ॥ ५५ ॥ चतुर्थप्रहरे विद्धः कण्ट केन महीभुजा। जगाद रोहको देव ! चिन्ता त्वत्तातजा मम ॥ ५६ ॥ (१) ठ -नां दृश्यते । (२) ख ध न पत्राणां। (३) ङ निर्णीय क्षतं ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy