SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १८६ श्रीशान्तिनाथचरित्रे नास्ति मत्सदृशः कश्विदविमर्शितकारकः । कृतोपकारं निघ्नंस्तं कृतघ्नोऽप्यहमेव हि ॥ ८२ ॥ अभाणि देव्या रभसकृतानामिह कर्मणाम् । विपाको हृदये दाही स्यादाजन्मापि शल्यवत् ॥ ८३ ॥ राजन् ! रात्रेविनोदाय कथितेयं कथा मया । कथायाः परमार्थस्तु श्लोकयुग्मेन कथ्यते ॥ ८४॥ तद्यथा भक्तः सर्वगुणैर्युक्तो हतो येन शुभङ्गरः । कृतघ्नो भूतले शत्रुदमनात् कोऽपि नापरः ॥ ८५ ॥ अकारणोत्पन्नरोषे हिंसा निर्दोषमानुषे । कार्या नरेण नो शत्रुदमनेन कृता यथा ॥ ८६ ॥ आख्याय सत्कथामेतां गते यामे तृतीयके । रात्रेर्दुर्लभराजोऽपि समुत्थाय ययौ गृहम् ॥ ८७ ॥ assसोनमथो कीर्तिराजं भूपतिरब्रवीत् । [T कार्यमेकं मामकीनं त्वया सेत्स्यति किं न वा ? ॥ ६८ ॥ सोऽप्यवोचत् न चेत् कार्यं साधयिष्यामि ते विभो ! | तत् त्वामाराधयिष्यामि चलते हमहं कथम् ? ॥ ६६ ॥ भ्रातुः शीर्षमानयैति भणितः सोऽथ भूभुजा । गतप्रत्यागतं कृत्वा किञ्चिदूचे सुधीरिदम् ॥ ३०० ॥ शर्वर्याः प्रान्तकालत्वात् सर्वे जाग्रति यामिकाः । पुनः प्रस्तावे देवायं तवाऽऽदेशो विधास्यतं ॥ १ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy