SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः । तहूलिजलभीतोऽसावाश्रित्य वटपादपम् । यावत् तस्थौ क्षणं तावदश्रौषोदुपरि खरम् ॥ ८१ ॥ किमेतदिति दत्तावधानो भाषाविशारदः । वचः पिशाचयोः सोऽथ शवावेति सुदुः श्रवम् ॥ ८२ ॥ 'फो फो! जागसि किंची सो पभणदि णो कहेहि मह किं तं । जंपर इमोवि अज्जं मलिहोए सो नलिन्दोति ॥ ८३ ॥ बीएण तो *पुट्ठो केण निमित्तेस कोड वेलाए । सो जंप सप्पा पढमे पहलंमि लत्तीए ॥ ८४ ॥ तपिशाचवचः श्रुत्वा पीडितो हृदयेऽधिकम् । स दध्यौ हा कथं कार्यं देवेनैतद्दिनिर्मितम् ॥ ८५ ॥ तथा कथचिदत्रार्थे यतिष्येऽहं यथा विभोः । नैतद्भविष्यतीत्येवं ध्यायन् सोऽगाद् नृपान्तिकम् ॥ ८६ ॥ प्रदोषसमये जाते विसृज्याऽऽस्थानगं जनम् | प्रविश्य वासभवने सुप्तो देव्या समं नृपः ॥ ८० ॥ देवराजोऽपि तद्दासग्टहं सर्वत्र शङ्कितः । उपरिष्टादधस्ताच्च शोधयामास यत्नतः ॥ ८८ ॥ तत् 1 (१) भो भोः ! जानासि किञ्चित् स प्रमणति नो कथय मम किं कथयत्ययमपि वद्य मरिष्यति स नरेन्द्र इति ॥ (२) द्वितोयेन ततः पृष्टः केन निमित्तेन कस्यां वेलायाम् । स कथयति सर्पात् प्रथमे महरे रात्रेः ॥ द पुणोवि । * १७५
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy