SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । जैनं धर्मममुं रम्यं यत्नतः प्रकरोम्यहम् । परमस्य फलं भावि न वेति ज्ञायते न हि ॥ ८१ ॥ विचिकित्सामिमां कृत्वा मृत्वा चायुःक्षये सका । सञ्जाता यत्र तदितः स्थानं सङ्कीर्तयाम्यहम् ॥ ८२ ॥ विजयेऽत्रैव वैताये नगरे सुरमन्दिरे । राजा कनकपूज्योऽभूद् वायुवेगा च तप्रिया ॥ ८३ ॥ तस्य कीर्तिमतो राज्ञः पुत्रः कीर्तिधरोऽस्माहम् । ममाप्यनिलवेगाख्या बभूव सहचारिणी ।। ८४ गजकुम्भबलीवर्दस्वप्नत्रितयमूचितः । प्रतिविष्णुर्नृपो जज्ञे दमितारिर्ममाऽऽत्मजः ॥ ८५ ॥ उदयौवनो मया बह्वीः स कन्याः परिणायितः ! स्थापितश्च निजे राज्ये मया चाऽऽत्ताऽनगारंता ॥ ८६ ॥ दमितारेर्नृपस्थास्य मदिरा नाम वल्लभा । तत्कुचिसम्भवा पुत्री कनकश्रीर्भवत्यभूत् ॥ ८७ ॥ यत् त्वया विहिता धर्मविचिकित्सा पुरा भवे । तत् ते बन्धुवियोगादि भद्रे ! दुःखमभूदिदम् ॥ ८८ ॥ निजं पूर्वभवं श्रुत्वा पितामहमुनेर्मुखात् । जातसंसारवैराग्या दमितारिनृपात्मजा ॥ ८ ॥ ऊचेऽपराजितानन्तवीर्यावेवं कृताञ्जलिः । चेद युवामनुजानीथ' स्तदद्य प्रव्रजाम्यहम् ॥ ८० ॥ (१) ख घ च ज झ - स्तदाऽऽर्थो ! | २१ १६१
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy