________________
तृतीयः प्रस्तावः ।
जैनं धर्मममुं रम्यं यत्नतः प्रकरोम्यहम् ।
परमस्य फलं भावि न वेति ज्ञायते न हि ॥ ८१ ॥ विचिकित्सामिमां कृत्वा मृत्वा चायुःक्षये सका । सञ्जाता यत्र तदितः स्थानं सङ्कीर्तयाम्यहम् ॥ ८२ ॥ विजयेऽत्रैव वैताये नगरे सुरमन्दिरे ।
राजा कनकपूज्योऽभूद् वायुवेगा च तप्रिया ॥ ८३ ॥ तस्य कीर्तिमतो राज्ञः पुत्रः कीर्तिधरोऽस्माहम् । ममाप्यनिलवेगाख्या बभूव सहचारिणी ।। ८४ गजकुम्भबलीवर्दस्वप्नत्रितयमूचितः ।
प्रतिविष्णुर्नृपो जज्ञे दमितारिर्ममाऽऽत्मजः ॥ ८५ ॥ उदयौवनो मया बह्वीः स कन्याः परिणायितः ! स्थापितश्च निजे राज्ये मया चाऽऽत्ताऽनगारंता ॥ ८६ ॥
दमितारेर्नृपस्थास्य मदिरा नाम वल्लभा ।
तत्कुचिसम्भवा पुत्री कनकश्रीर्भवत्यभूत् ॥ ८७ ॥ यत् त्वया विहिता धर्मविचिकित्सा पुरा भवे । तत् ते बन्धुवियोगादि भद्रे ! दुःखमभूदिदम् ॥ ८८ ॥ निजं पूर्वभवं श्रुत्वा पितामहमुनेर्मुखात् । जातसंसारवैराग्या दमितारिनृपात्मजा ॥ ८ ॥ ऊचेऽपराजितानन्तवीर्यावेवं कृताञ्जलिः ।
चेद युवामनुजानीथ' स्तदद्य प्रव्रजाम्यहम् ॥ ८० ॥
(१) ख घ च ज झ - स्तदाऽऽर्थो ! |
२१
१६१