SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ हतीयः प्रस्तावः। १४३ आभाषि भावमधुरैः परिहासमनोहरैः । देशीभाषासगर्भेश्च प्रियालापैः ससंभ्रमम् ॥ २५ ॥ पप्रच्छ साऽथ तत्याखेंऽनन्तवीर्यस्वरूपताम् । . ततोऽपराजितोऽशंसत् तदने तद्गुणानिति ॥ २६ ॥ रूपचातुर्यगाम्भीर्यवौर्यौदार्यादिसद्गुणाः । शक्या ह्यनन्तवीर्यस्य शंसितुं नैकजिह्वया ॥ २७ ॥ (युग्मम्) किच कुटिलः सरलाङ्गेन विश्रुतिः श्रुतिशालिना। शेषोऽपि निर्जितो येन क्षमाद बिभ्रता क्षमाम् ॥ २८ ॥ सञ्जातरोमहर्षी तां दृष्ट्वा पुनरभाषत । यद्यस्ति कौतुकं तत्ते दर्शयाम्यधुनैव तम् ॥ २८ ॥ आमेति तकया प्रोक्त तावभूतां वरूपिणी। दृष्ट्वा जगाद सा चाहं युभदाज्ञाकरी खलु ॥ ३० ॥ विष्णुः प्रोवाच यद्येवमेहि यामो निजां पुरीम् । जजल्प सा च मत्तातो विधाता वां पराभवम् ॥ ३१ ॥ " भणिता सा ततस्ताभ्यां भेतव्यं न हि सर्वथा । आवयोः समरे नैष पुरः स्थातुं क्षणं क्षमः ॥ ३२ ॥ A ङ ज ढ ण द पुस्तकेषु भूयान् पाठभेद एषः भणिता सा ततस्ताभ्यां भेतव्यं सुध ! न त्वया। आवां त्वज्जनकं जेतुं शक्नौ सबलवाहनम् ॥ ३२ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy