SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ १४ श्रीशान्तिनाथचरित्रे | ततो वटासमुत्तीर्य स भीतः शीतविह्वलः । हुताशनानुसारेण चम्पापुर्या ययौ बहिः ॥ २७ ॥ तत्रोपान्तेऽखपालानां कुर्व्वाणो वह्निसेवनम् | यावदासीदसौ हस्यमानस्तैर्दुष्टचेष्टितैः ॥ २८ ॥ तावत्तेन 'नरेणेत्य पूर्वादिष्टेन मन्त्रिणा । श्रात्मनः पार्श्वमानीतः कृतश्च निरुपद्रवः ॥ २८ ॥ गोपयित्वाऽतियवेन प्रभातसमयेऽमुना । अपितोऽमात्यवर्गस्य गृहे नीत्वा सगौरवम् ॥ ३० ॥ भोजनाच्छादनप्रायममात्योऽप्यस्य गौरवम् । चकार सदनस्यान्तर्गोपनं च दिवानिशम् ॥ ३१ ॥ ततोऽसौ चिन्तयामास किमयं मम सत्क्रियाम् । कुरुते निर्गमं चैव यत्नाद्रक्षति मन्दिरात् ॥ ३२ ॥ पप्रच्छ चान्यदाऽमात्यं तात वैदेशिकस्य मे । किमिदं माननं हन्त भवह्निः क्रियतेऽधिकम् ॥ ३३ ॥ का नामेषा पुरी को वा देश: को वाऽत्र भूपतिः । इति सत्यं ममाख्याहि विस्मयोऽत्र प्रवर्त्तते ॥ ३४ ॥ श्रमात्योऽप्यब्रवोश्चम्पानान्त्रयं नगरी वरा । अङ्गाभिधानो देशश्च राजात्र सुरसुन्दरः ॥ ३५ ॥ सुबुद्धिर्नाम तस्याहं माननीयो महत्तमः । मयाऽऽनोतोऽसि वत्स त्वं कारणेन गरीयसा ॥ ३६ ॥ (१) ख घ ङ भरेणैवं । (२) घ - मात्मवर्यस्य ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy