SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । ततः पूर्वभवे राजन् ! यसद्भिर्निबध्यते 1 'रुदद्भिर्वेद्यतेऽवश्यं तत्कर्मेह शरोरिभिः ॥ ८ ॥ तन्निशम्य महोपोऽसौ मुमूर्च्छ प्रियया सह । तत्पूर्वविहितं सर्वं जातिस्मृत्या विवेद 'स: ॥ ८० ॥ ऊचे च यत्प्रभो ! प्रोक्तं युष्माभिर्ज्ञानभास्करैः । तज्जातिस्मरणेनाभूत् प्रत्यक्षमधुनाऽपि मे ॥ ८१ ॥ तदेतस्यामवस्थायां विद्यते यस्य योग्यता । क्कृत्वा प्रसादं युष्माभिः स धर्मो मम कथ्यताम् ॥ ८२ ॥ गुरुः प्रोवाच सज्जाते तनये ते महीपते ! । प्रव्रज्या भवितेदानीं गृहिधर्मस्तवोचितः ॥ ८३ ॥ ततो द्वादशभेदेन गृहिधर्मो विवेकिना । प्रपन्नोऽमरदत्तेन भूभुजा प्रियया सह ॥ ८४ ॥ पुनः पप्रच्छ भूपालो यत्तदा तेन जल्पितम् | मृतकेन तदाख्याहि कारणं विस्मयोऽत्र मे ॥ ८५ ॥ गुरुणोक्तमसौ पान्यः शम्बाग्राही महोपते ! | 'मृत्वा भ्रान्त्वा भवं तत्र वटेऽभूद् व्यन्तरः क्रमात् ॥ ८६ ॥ मित्रानन्दं समुद्दोक्ष्य स्मृत्वा वैरं च तत्कृतम् । अवतीर्य्य शबस्यास्ये तेन तज्जल्पितं वचः ॥ ८७ ॥ (१) घ ङ ज थ रटङ्गि । (२) ङ ट ग थ द च । छ ण द सिङ्गा- । द विपद्य व्यन्तरो जज्ञे वटे तस्मिन् खकर्मणा । १७ १२८ (३) (४)
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy