________________
१७८
पार्श्वाभ्युदयकाव्यं
ईशाः समर्थाः । वामनेत्राः कामिन्यः । " कामिनी वामलोचना " इत्यमरः । कल्पवृक्षप्रसूतं पानाङ्गसुरद्रुमसम्भूतम् । रतिफलं रतेः कामकेल्याः फलम् । मधु वृक्षरसम् । आसेवन्ते आहत्यानुभवन्तीत्यर्थः ॥ १११ ॥
गेहेगेहे धनदसचिवैर्यत्र धर्मानुरागा - दिव्यैर्गन्धैः सुरभिकुसुमैः साक्षतैर्धूपदीपैः । सङ्गीताद्यैरपि जिनमहो वर्त्यते पुण्यकामै
स्त्वद्गम्भीरध्वनिषु मधुरं पुष्करेष्वाहतेषु ॥ ११२ ॥ ७ ॥ ३॥
गेहेगेहे इति । यत्र यक्षधामनि । गेहेगेहे गृहेगृहे । वीप्सायां द्विः । धर्मानुरागात् सद्धर्मभक्त्या । पुण्यकामैः पुण्याभिलाषिभिः । धनदसचिवैः कुबेरमन्त्रिभिः । दिव्यैः दिवि भवैः स्वर्गस्थैरित्यर्थः । गन्धैः मलयजैः । साक्षतैः अक्षतसहितैः । सुरभिकुसुमैः सुरभियुक्तैः कुसुमैः । धूपदीपैः धूपाश्च दीपाश्च तथोक्तास्तैः । सङ्गीताद्यैरपि सङ्गीतप्रमुखैश्च । त्वद्गम्भीरध्वनिषु । तव गम्भीरध्वनिरिव ध्वनिर्येषां तेषु । पुष्करेषु वाद्यभाण्डमुखेषु । “पुष्करं करिहस्ता वाद्यभाण्डमुखे जले " इत्यमरः । मधुरं श्रुतिशुभगं यथा तथा । आहतेषु प्रहतेषु सत्सु । जिनमहः अर्हत्पूजा । वर्त्यते विधीयते ॥ ११२ ॥
I
वासः क्षौमं जिगलिषु शनैर्नूनमादेष्टुकामं
यूनां कामप्रसवभवनं हारि नाभेरधस्तात् । काना किमपि विधृतं लक्ष्यते कामिनीनां नीवीबन्धोच्छूसितशिथिलं यत्र बिम्बाधराणाम् ॥ ११३ ॥
वास इति ॥ यत्र कुबेरपुर । बिम्बाधराणां बिम्बमिव अधरः ओष्ठो यासां ताः तासाम् " प्रतिबिम्बे प्रतिकृतौ प्रतिकृत्यां
१ शनकैरित्यपि पाठः ।