SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रेणिकचरितम् : आगाः कदा दृष्टुमसुमागच्छाम्येष हे सरवे । कदा यास्यसि त्वं स्वाक्ष्णोः साफख्यायैष यामि जोः ॥ १३॥ इत्यालपन मिथो मर्त्या यदालोकमलोलुपाः । राजाधिराज्यं धर्मे वायुस्ते जरतादयः ॥ २४॥ युग्मम् । भावार्थ હું મિત્ર, એને જોવાને તુ યારે ગયા હતા ? સખા, આ હું. આ નેત્રનુ સાફલ્ય કથાને તુ ક્યારે જઇશ? અરે ભાઇ, આ હું જાઊંધું ” આ પ્રમાણે લેકે જેમના દર્શનમાં લુબ્ધ થઇ પરસ્પર કહેતા હૈા તેવા ભરત વિગેરે ધર્મ વડેજ રાજાધિરાજ્યને પ્રાપ્ત થયા હતા. ૨૩-૨૪ वि०- आगाः, आगच्छामि, यास्यसि, यामि, अयुः खे लुहा लुहा धातु રૂપ દર્શાવ્યા છે. नादं कलिंगान् जगाम सुप्तस्तु विजजाप यत् । तन्मिथ्येति गिरासौधिक बटुवैचयते जगत् ॥२॥ care पौलस्त्यपुरीं यथा किल मरुत्सुतः । असावुर्वीमतिर्वैरिराजधानीं तथाददत् ॥ २६ ॥ राविशेषे मिश्रः प्रभे सुप्तासुप्ता द्विषोऽस्य ते । अत्रावसमिहावासमित्यादुर्जयविधुताः ||१७|| 雙 ह्योSपश्याम स्त्रियं रम्यां साध्वद्याश्रौष्म काकलीम् । सर्वे दियाादमयंह्योवानु॑क्ष्मदि जोजनम् ॥ २० ॥ आगमाम व्रजांस्तत्र स्वैरं क्षीरमपाम च । ह्यागमाम वने रंतुं तस्याहो रतियोग्यता ॥ २५ ॥
SR No.022645
Book TitleShrenik Charitam Part 01
Original Sutra AuthorN/A
AuthorJaindharm Vidya Prasarak Varg
PublisherJaindharm Vidya Prasarak Varg
Publication Year1905
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy