SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रेणिकचरितम्. १२५ तत्सैन्ययुपलसति युवजने युवजरनकोऽप्यासीत् । जनता युवपलितानूकेवलमुच्चलितबलरजसा ॥१॥ भावार्थ તે વિલાસ કરતા યુવાન લોકોના સિન્યમાં કોઇ પણ યુવાન વૃદ્ધ નહતો અને જનસમૂહમાં જે યુવાનના પલિઆ મેલ થયા હતા તે માત્ર ઊડતા સિન્યના જ વડે કરીને જ થયા હતા, ૯૧ विशेषार्थ-युवजने, युवजरन्. युवपलिता से समासांत ५६ हशाच्या छे. वीरप्रकांमवैरिप्रतापन्नोज्योष्णानुक् चिरं जीयाः । युग्यायतनुजयुगलज्तकांचन पीतरक्तरुचे ॥ए॥ जय शुक्ल शुक्लगुणगण कुमारपंमितवरेण्यसचिवयुत। मंन्नासारकुमार श्रमणाशापोग्रशर विसर ॥३॥ . त्वयि नृपतौ निःस्वानस्वनगलिततुरगगर्भिणीगर्ने । नोच्चावचरिपुकुलमुच्चनीचविधुराय नवति नुवः ॥एमा न मयूरव्यमकतां न च्छात्रव्यंसकत्वमुघहति । कांबोजमुमवनचकुरूपतां देव कोऽपि नृत्यस्ते ॥६॥ समरेषु पूर्वकायेऽपरकाये विक्षिा निशितशस्त्रैः। मध्यमकायाधरकायोत्तरकायेषु तवन्नदैव्रणिताः ॥६॥ ईश्वराकिंचनकुलमध्याह्नार्कातेऽजरतीयम् । न तव नटैयुधिकृतमाईपिप्पलीव हिषः कमैः ॥ए॥ आर्याईमपिस्तुतये तव कृतमघनाशिकवितुरीशः स्यात्। कंतति खलु गदविकृति पिप्पल्याईमपि विधिवदुपयुक्तम् ... ॥ ॥
SR No.022645
Book TitleShrenik Charitam Part 01
Original Sutra AuthorN/A
AuthorJaindharm Vidya Prasarak Varg
PublisherJaindharm Vidya Prasarak Varg
Publication Year1905
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy