________________
षष्ठो लम्बः । (दुर्जनदूरगाः सन्तः) दुर्जनोंसे दूर रहते हुए (सत्संगताः स तु) सज्जनोंसे ही समागम करनेवाले होवें ॥ ६ ॥ याजंयाजमटन्नेव तीर्थस्थानानि जीवकः । क्रमेणारण्यमध्यस्थं तापसाश्रममाश्रयत् ॥ ७॥ ___अन्वयार्थः-(जीवकः) जीवंधर स्वामी (अटन् एव) घूमते फिरते हुए ही (तीर्थस्थानानि) तीर्थ स्थानोंकी (यानंयाज) अधिक रीतिसे पूजा कर (क्रमेण क्रमसे (अरण्यमध्यस्थं) वनके मध्यमें स्थित (तापसाश्रमम् ) तपस्वियोंके आश्रममें (आश्रयत्) पहुंचे ॥ ७ ॥ असत्तो विलोक्यासीदनुकम्पी तपस्विनाम् । नियाज सानुकम्पा हि सार्वाः सर्वेषु जन्तुषु ॥८॥ ___अन्वयार्थः-जीवंधर स्वामी (तत्र) वहां पर (तपस्विनाम्) तपस्वियोंके (असत्तपः विलोक्य) झूठे मिथ्या तपको देख करके ( अनुकम्पी आसीत् ) दयायुक्त हुए । अत्र नीतिः ! (ह) निश्चयसे ( सार्वाः पुरुषाः ) सबका हित करनेवाले पुरुष ( सर्वेषु जन्तुषु ) सम्पूर्ण प्राणियोंपर (निव्यानं) निष्कपट (सानुकम्पा भवन्ति) दया करनेवाले होते हैं ।। ८ ॥ अतत्वज्ञेऽपि तत्वज्ञैभवितव्य दयालुभिः । कूप पिपतिषुलो न हि केनाप्युपेक्ष्यते ॥९॥ __अन्वयार्थः- (अतत्वज्ञे अपि) तत्व ज्ञानरहित पुरुषों पर भी (तत्वज्ञैः) तत्वके जाननेवाले पुरुषोंको (दयालुभिः) दयावान् (भवितत्वं) होना चाहिये (हि) निश्चयसे (कूपे पिपतिपुः) कुएँमें