SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ INTRODUCTION . ADDENDA On the above considerations the following additional defective readings and my suggestions thereon are as follows : .. इन्दिस्स १९४७ = इन्दस्स । अह दोणि २।५१* = दह दोणि । कुकइणोमि (ई) मूढा ३।१५ = कुक इणो मूढा । वयममेयं ८।४४ = वयणमेयं । गुचवर ८८८ = गुजवर । पुण्णोदयमि ८।२०१ = पुण्णोदयम्मि। सिविणयं ६।२६ = सि विणयं । सुलखरणसमग्गो ११।१०६ = सुलक्खणसमग्गो। उच्चिठ्ठ १२।५८ = उच्छिट्ट। कुमारवरा १५।९३ = कुमारवरो । पाल्हनो १६।३० = पल्हाप्रो । मायाचित्तं १७।२१ = मायावित्तं । भोगमिद्धि १८१५७ = भोगसमिद्धि । हणुवईणं १६७ = दणुवईणं । इन्दतरू वरमालो २०।२९* = इन्द तरूवरसालो। रिक्खया २०१४५* = रक्खिया। नरवइन्द २२१७० = नरवरिन्द । समन्ता २४।११* = भमन्ता । माधावित्ते हि २८।९६ = मायावित्तेहि । केगईपुत्तं २८।१३० = केगई पुत्तं। विरणीया पुरिम्मि ३२।५० = विरणीयापुरिम्मि। सीहोयर ३३६६ = सीहोयरं । पणमिज्जयइ ३३।१३० = पणमिज्जइ । महिलियाएउ ३६।४५ = महिलियाए उ। बद्धा ३९।११६* = बद्धो। मानेणं ४५।१५ = नामेणं । मुजइ ४७॥३६ = मुचइ । पडहिय-निरुविया ४८।८९ = पडहिय निरूविया । मूलमाईसु ६३।२६ = सूलमाईसु। अंणंगसरो ६३।३४ अणंगसरा । इन्हो ६५॥३३ = इन्दो। मालाउऊल ६८११६ = मालापोऊल । दुग्गन्ध ७७। १०१ = दुग्गन्धं । पायारगोयर* ८०।६१ = पायारगोउर । सामण्णापडिभग्गो ८२।२४ = सामण्णा पडिभग्गो। महिहरंमि ९२।१ = महरिहमि । महामइं ६४।१३ = महासई। जम्मूसव ९७१८ = जम्मूसवं । सेव्वे १०२।१५ = सव्वे । काहेमि १०३।८६ = साहेमि । जन्नचक्क १०३।१२२ = जन्नवक्क । कान्तासोगो १०३।१२९ = कन्तासोगो। अइ रामा १०५।२७ = अइरा मा। विमलसरीरा ११६।१७ = विमलसरीरो। मह महीहिं ११७।२८ = सह सहीहिं। The following defective readings and verses need correction in the light of the other manuscripts : मरणं ११५६* ॥ ११।११७* । खेमञ्जलीपुरंरं तं ३८।२४ । कहसि १०३।१५७ । The following instances need correction in the light of the PCR. 5.248* at Tavanayavaliyarayana (PCR, 5.373). Verses 5251*;9.18. and 77.111-112* (PCR, 5.377;9.37-38 & 80.200-201 respectively). 11.62 at 'vimufica' and 'anaccha' (PCR, 11.149-150). 101.18* at candamuttie (PCR, 104.34). * This mark indicates that the relevant portions in the Paumacariyan published from Prakrit Text Society, Varanasi, in 1962 A. D. and 1968 A.D. also need revision. Some of them can be corrected with the help of 'variant readings' noted under Appendix 7 of that edition.
SR No.022643
Book TitleCritical Study Of Paumacariyam
Original Sutra AuthorN/A
AuthorK R Chandra
PublisherResearch Institute of Prakrit Jainology and Ahimsa
Publication Year1970
Total Pages672
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy