SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 244 A CRITICAL STUDY OF PAUMACARIYAM According to the VR Rāma, Laksmana and Sita reach the Pañcavatī (3.15.1 ). Then the vegetation of the forest is described (3.15.16-18). Lakşmana erects a cottage (parpaśala) with the leaves, bamboos and the mud (3.15.21). The winter passes away. Hemanta befalls. It is described (3.16). They proceed to the Godāvarī and take bath in it ( 3.16.41 ). Various stories are then narrated among themselves (3.17.4). Then follows the incident of Surpanakha There is some similarity in the description of the forest at 42.6-13 in the PCV and at 3.15.16-18 in the VR. (viii) There are striking resemblances in essence, words and phrases at some places on certain similar occasions. They can be mentioned as follows: Rama's lamentation during his frantic search for Sită in the Dandakaranya1. Ravņa's imploration to Sita while carrying her to Lañkā in his Puspakavimāna (in the PCV at 46.3,10 ) and his request to Sītā at Laikā (in the VR at 3.55.35,362 ) . ( १ ) एहेहि इम्रो सुन्दरि, वाया मे देहि मा चिरावेहि । दिट्ठा सि रूक्खगहरणे, किं परिहासं चिरं कुरणसि ।। पउम० ४४ । ५३ ।। भो भो मतमहागय, एत्थारणे तुमे भमन्तेणं । महिला सोमसहावा, जइ दिट्ठा किं न साहेहि ॥ उम० ४४ । ५७ ।। तरुवर तुमपि वच्चसि दूरुन्नयवियडपत्तलच्छाय । एत्थं प्रवलिया, कह ते नो लक्खिया रणे ।। उम० ४४ । ५८ || दिट्ठा दिट्ठा सि मए, एहेहि इम्रो इम्रो कउल्लावो । घाव तो तो च्चिय पडिसद्दय मोहित्रो रामो || पउम० ४४।६४ || गज सा गजनासोरूर्यदि दृष्टा त्वया भवेत् । तां मन्ये विदितां तुभ्यमाख्याहि वरवरण | बा० रा० ३।६०।२४।। किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे । वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे ।। बा० रा० ३ | ६०|२६|| तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करूणा मयि । नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे ॥ बा० रा० ३।६०|२७|| (२) जइ दिट्ठिपसायं मे न कुणसि वरकमलपतदलनयणे । तो पण सुत्तिमंग, इमेण चलणारविन्तैणं । पउम० ४६ | ३ || ताहे लंकाहिवई निययसिरे विरइऊरण करकमलं । पासु ती पडि, तणमिव गरिणश्रो विदेहाए || उम० ४६ । १० ।। आर्षोऽयं देवि निष्यन्दो यस्त्वामभिभविष्यति । एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ ॥ प्रसादं कुरु मं क्षिप्रं वश्यो दासोऽहमस्मिने । इमा: शून्यमया वाचः शुष्यमाणेन भाषिताः || बा० रा० ३।५५। ३५।३६ ।।
SR No.022643
Book TitleCritical Study Of Paumacariyam
Original Sutra AuthorN/A
AuthorK R Chandra
PublisherResearch Institute of Prakrit Jainology and Ahimsa
Publication Year1970
Total Pages672
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy