________________
समुपेत्य निसर्गतः शुची समुपलभ्य गिरं जिन तावकों समुद्धरिष्यामि कथं निमग्न सम्पदं धनपतेरपदानां
सम्यक्प्रसन्नमधुना कुल सम्यक्त्वं स्यात् सच्चरित्रं सम्यक्त्वशुद्धिर्विनयाधिकत्वं सम्यग्योगविनिग्रहो निगदितो सम्यग्दृष्टिरुपासकश्च विरतः सम्वत्सरे दशनवोत्तरवर्षयुक्ते सरसा: समुन्नततया सहिताः सरभसपरिरम्भणेन भग्नो सरसी यत्र च शिरीषविभास् स रुषा वमन्निव दवाग्निकणान् सरोभिरुन्मीलितपद्म
सरोरुहिण्या शिशिरात्यये चिरात्
सर्वतो जयजये तिसैनिकान् सर्वर्तुप्रसवफलानि सर्वकालं सर्वर्तवोऽलंकृतसर्ववृक्षाः सर्वान् सत्त्वान् भिन्नजातीन् सर्वेषु सत्त्वेषु च भावनीया सर्वेषामजनि स भाजनं गुणानां सलिलराशिवियत्कनकाचल
मन्दा शुचि तस्य स विकृत्य फणासहस्रभीमं स विशाखभूतिरवतीर्य दिवस् सविस्मयं पश्यत एव तत्क्षणात् स समादधे स्वमथ भेदकृति स संभ्रमं प्रत्युदितौ बलाच्युतौ स संयुतः षोडशभिः सहस्र : स सिद्धरूपैः समभावि मान स सुरैर्भगवान्कृतोरुपूजो
संस्पृहं दिव्यनारीभिः स स्वयं कथमिवात्मपौरुषं
सहज मणिविभूषा सहजेन समन्वितस्य भर्तु
पद्यानुक्रमणी
७१९१७६
१८।६१।२६१
१२।६२।१५२
१३।११।१५५
६।११।६५
१५।१०।१७७
१५।४६।१८३
१५।८३।१९२
१५।१६६।२११
१८|१०४।२६८ ५।३३।५१
११।२०।१३४
५।४०१५३
पा८५/५८
१।१३।३
२१५६।२०
८।६३।९८
१४।२९।१७२
१।३६।६
१५।२।१७६
१५/६०।१८६
१४।८।१६९
१८६५।२६२
१६।१४।२१९
१७।९६।२४३
५1५१/५४
२।११।१४
१६।४०।२२३
१०।७२।१२८
५।३१।५१
१८।३।२४९
१७।१११।२४६
३।९९।३०
८२४४ ९५
३।१९३।३२
१७।१०७/२४५
सहजेन गतं क्वापि सहजैर्दशभिर्गुणैरुपेतं
सहनन्दनः श्रियमपास्य
सहसा वचनेन वल्लभायाः सहसैव परं क्षमाधरो
संकल्प एकभवनादिकगोचरो यः संघो धर्मः केवली च श्रुतं यत् संचरन्ति परितो दवानलं
संजाता नव निधयः कुबेरलक्ष्म्याः संतृप्तिर्न च विषयैर्निषेव्यमाणैः संधाय वेगेन शरं प्रभावा संपत्तिस्तडिदिव चञ्चला समया संप्राप्त सर्वातिशयं जिनेन्द्र
संप्राप्स्यते न पुनरेव वपुः स्वरूपं संफलीवचनमाशु सरागं
संभाष्य ताविति महीपतिखेचराणां संभिन्नदत्त दिवसेऽथ
संरम्भा रविन्तोऽष्टातिरिक्तं संरेजे समदवधूविलोलनेत्रैः संविश्य तं मुनिपत संवेगता साधुसमाधिवैयावृत्ति संसर्पत्करनिचयेन रुद्धदिक्क
संसारस्थितिचेतसा विचिन्त्य संसारः खलु कर्मकारणवशात् संसारस्थास्ते त्वनेक प्रकारा संस्थानषट्कं त्रिशरीरकाङ्गी सागारिकोऽणुव्रतभेदभिन्नो
साधुक्रियाचारविधी जुगुप्सा साधुरब्द इव भूतिसंगमान् साप्यात्मनः सदृशमेत्य पति सामजो मदविचेतनोऽपि सन् साम्राज्यमित्थमनुभूय चिरं सार्थेन तस्य सार्थेन
सालो विशालः स्फुरदंशुजालः सावज्ञमालोक्य तमर्क कीर्ति
सांसारिकी वृत्तिमवेत्य कष्टां
२९१
३।१०६।३१
१७।१००।२४४
१६।२०।२२०
४।३१।३६
७।४१।८०
१५।१३३ ।२०३
१५।२९।१८०
८1५२/९७
१४।२०।१७१
१४।४६।१७४
९।६५।१११
१४।४९।१७५
१८।५३।२५९
१७।९४।३४३
१३।४८।१६१
६।१६।६५
६।२०६६
१५।२५।१७९
१४।१०।१६९
११५६।१०
१५।४७।१८३ १४।१८। १७७
१४।११।१७५
१५।९३।१९३
१५।७।१७७
१५।१८२।२१४
१२।४८।१५०
१५।३७।१८१
८।३६।९४
१७।२७।२३२
८|३८|९४
१०१८३।१३०
३।३६/२५
५।९।४७
९।६४।१११
१२।६०।१५१