SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ विधिवदिति जिनेन्द्रश् विनयप्रशमान्वितं सदा विनियम्य दक्षिणकरेण शिला विनिर्मलस्फाटिक रत्नभूमौ विनिवृत्य यदि प्रयामि पश्चात् विनिहितवपुरेकपार्श्ववृत्त्या विन्यस्य श्रियमथ तत्र पुत्र मुख्ये विफलयति मनोरथांस्तवेदं विभान्ति यस्यां विशिखा विमलावधिना निवृत्य नाथः विमलाशयं तमुपगम्य विमलेतरया दृशैव राज्ञो विरचितपटमण्डपोपकार्या विरलाः कियन्त इह सन्ति विरला भवन्ति मुनयोऽथ विराजिता द्वारघनप्रवेश विललाप कृताक्रन्दो विलपति करुणं कृतार्तनादः विलासिनी वक्त्रसरोरुहासव विवर्धयन् ज्ञातिकुमुद्वतीमुदं विविधानि समन्ततश्च तेषां विवृत्तहस्तोज्झितशी करौघैः विशदबोधमयं परमं सुखं विश्राणितं न भुवि केनचिदा विषानलोद्रेककरालभोगा विहाय सर्वानितरान्बलादीन् विहायसा कश्चिदुपेत्य देव Maratoryभयविभागयोस्ततः वेगेन मन्दरमवापुरमा वेद्यद्वयोरन्यतरं नराणां वैराग्यातिशयेन शुद्धमनसस् वैशाखमासस्य विशुद्धपक्षे व्यपनय मनसः कषायदोषान् व्यपेतलेश्यः प्रतिपद्य भाति व्यपेतशङ्को मुनिरस्तकांक्षो व्याधिव्याधभयंकरे पद्यानुक्रमणी १५।१९२।२१६ ७।१५।७७ ५१८४|५८ ११२४|४ ४|६६॥४१ ११।५४।१३९ १४।१२।१६९ ९।९२।११५ १।३१।५ १७।१०३।२४४ १६।६०।२२६ ४।३३।३७ ७१९२१८७ १६।१७।२२० १६।१६।२२० १।१७।३ ३।१०२०३१ ११।११।१३३ शरदम्बरद्यतिमुषा वपुषा शरदुडुपतिरश्मिश्रीमुषा शान्तपुण्यप्रदीपस्य शारदाम्बरसमद्युतिर्महा शालायाममलरुचां वरायुधानां शालीनां तिलयवमाषकोद्रवाणां शासतोऽपि चतुरम्बुधिवेला शिथिलीचकार परिरम्भणतः शिलीमुखांस्तस्य लुलाव शिव सुखमपुनर्भवं विवाधं शिशिरागमे बहिरशेत शीतलैरपि कर्रस्तुहिनाशो शुद्धयष्टकस्यागमविद्भि शुभाशुभं कर्मफलं समस्तुत शृङ्गप्रहारेण पशोः पतन्तं १५।१८३।२१४ शृण्वतां गुणगणा न केवलं १५।१२४।२०० १७।१२९।२४८ ११।२९।२३६ १५।१८५।२१४ १२६८।१५२ श्री १५।९१।१९३ २।५१।१९ २।४५।१८ १८।२६।२५४ ९।२८।१०६ व्यहरन्तमिति दूतमुत्तमं व्रतानि सम्यक्त्वपुरःसराणि १८।७० ।२६२ १।६३।११ ५।६।४७ ९।८२।११३ ५।९६।६० १८।१२।२५१ १७।७८।२४० श शकलय खलु मार्दवेन मानं शक्राज्ञया प्रतिदिनं धनदोऽनुरूपैः शच्या धृतं करयुगेण तमब्ज शतायुधः शत्रुशतायुधौघैः शमरतहृदयः परैरजय्याद् शमरत वयमागता भवन्तं शमविरहितमानसो निसर्गात् शमसंपदा स्थितमुपेत्य शरक्षताङ्गेऽपि तुरङ्गवर्यो शरणं कं प्रपद्येऽहं श्रमजलकणिकाचिताखिलाङ्गा श्रित्वा जैनं व्रतमनुपमं श्रियं त्रिलोकी तिलकायमाना श्रीः स्थिता मयि परातिशायिनी धृतिश्च लवणा च बला च श्रीमतामथ सतामधिवासो २८९ ८१६०१९८ १।६७।१२ ११।४१।१३८ १७।९३।२४३ १७।७३।२४० ९।६०।१११ ११।४२।१३८ १६।४९।१३९ ११।२।१३२ १६।५७२२५ ९।४०।१०८ ३।१०५।३१ ५।६३।५५ १२७१।१४२ ३।१०३।३१ ८७९/१०० १४।१६।१७० १४।२७।१७२ १३।२५।१५७ ५।९२।५९ ९।५७/११० ११।३५।१३७ १६।३०।२२१ १३०६३०१६३ १५।६४।१८७ १०|३८|१२४ ४।८९।४४ ८२२८९ ७१९४१८७ ४।९४।४५ १।१।१ ८।३४।९३ १७।५०।२३६ १३।१।१५३
SR No.022642
Book TitleVardhaman Charitam
Original Sutra AuthorN/A
AuthorRatnachandra Muni, Chunilal V Shah
PublisherChunilal V Shah
Publication Year1931
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy